Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 547 История рождения Вессантарой >> Глава о десяти дарах
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Глава о десяти дарах Далее >>
Закладка

Tattha sivirājassāti sā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha aggamahesibhāvaṃ patthentī evamāha. Yathā migīti ekavassikā hi migapotikā nīlanettā hoti, tenevamāha. Tatthapassanti tatthapi imināva nāmena assaṃ. Labhethāti labheyyaṃ. Varadanti alaṅkatasīsaakkhiyugalahadayamaṃsarudhirasetacchattaputtadāresu yācitayācitassa varabhaṇḍassa dāyakaṃ. Kucchīti "majjhimaṅga"nti vuttaṃ sarūpato dasseti. Likhitanti yathā chekena dhanukārena sammā likhitaṃ dhanu anunnatamajjhaṃ tulāvaṭṭaṃ samaṃ hoti, evarūpo me kucchi bhaveyya.

пали Комментарии
Tattha sivirājassāti sā sakalajambudīpatalaṃ olokentī attano anucchavikaṃ sivirañño nivesanaṃ disvā tattha aggamahesibhāvaṃ patthentī evamāha.
Yathā migīti ekavassikā hi migapotikā nīlanettā hoti, tenevamāha.
Tatthapassanti tatthapi imināva nāmena assaṃ.
Labhethāti labheyyaṃ.
Varadanti alaṅkatasīsaakkhiyugalahadayamaṃsarudhirasetacchattaputtadāresu yācitayācitassa varabhaṇḍassa dāyakaṃ.
Kucchīti "majjhimaṅga"nti vuttaṃ sarūpato dasseti.
Likhitanti yathā chekena dhanukārena sammā likhitaṃ dhanu anunnatamajjhaṃ tulāvaṭṭaṃ samaṃ hoti, evarūpo me kucchi bhaveyya.