Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к джатакам >> 472 История рождения царевичем Махападумой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 472 История рождения царевичем Махападумой Далее >>
Закладка

Tattha nādaṭṭhāti na adisvā. Paratoti parassa. Sabbasoti sabbāni. Aṇuṃthūlānīti khuddakamahantāni vajjāni. Sāmaṃ appaṭivekkhiyāti parassa vacanaṃ gahetvā attano paccakkhaṃ akatvā pathavissaro rājā daṇḍaṃ na paṇaye na paṭṭhapeyya. Mahāsammatarājakālasmiñhi satato uttari daṇḍo nāma natthi, tāḷanagarahaṇapabbājanato uddhaṃ hatthapādacchedanaghātanaṃ nāma natthi, pacchā kakkhaḷarājūnaṃyeva kāle etaṃ uppannaṃ, taṃ sandhāya te amaccā "ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yutta"nti kathentā evamāhaṃsu.

пали Комментарии
Tattha nādaṭṭhāti na adisvā.
Paratoti parassa.
Sabbasoti sabbāni.
Aṇuṃthūlānīti khuddakamahantāni vajjāni.
Sāmaṃ appaṭivekkhiyāti parassa vacanaṃ gahetvā attano paccakkhaṃ akatvā pathavissaro rājā daṇḍaṃ na paṇaye na paṭṭhapeyya.
Mahāsammatarājakālasmiñhi satato uttari daṇḍo nāma natthi, tāḷanagarahaṇapabbājanato uddhaṃ hatthapādacchedanaghātanaṃ nāma natthi, pacchā kakkhaḷarājūnaṃyeva kāle etaṃ uppannaṃ, taṃ sandhāya te amaccā "ekanteneva parassa dosaṃ sāmaṃ adisvā kātuṃ na yutta"nti kathentā evamāhaṃsu.