Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Dakkhiṇā"ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ. Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ "rattasālikkhettaṃ yavakkhetta"nti vuccati, evaṃ saṅgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ. Saṅghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. Idhāpi – |
пали | Комментарии |
"Dakkhiṇā"ti paralokaṃ saddahitvā dātabbadānaṃ, taṃ dakkhiṇaṃ arahati dakkhiṇāya vā hito mahapphalabhāvakaraṇena visodhanatoti dakkhiṇeyyo. | |
Ubho hatthe sirasi patiṭṭhapetvā sabbalokena kariyamānaṃ añjalikammaṃ arahatīti añjalikaraṇīyo. | |
Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññavirūhanaṭṭhānaṃ. | |
Yathā hi rattasālīnaṃ vā yavānaṃ vā virūhanaṭṭhānaṃ "rattasālikkhettaṃ yavakkhetta"nti vuccati, evaṃ saṅgho sadevakassa lokassa puññavirūhanaṭṭhānaṃ. | |
Saṅghaṃ nissāya hi lokassa nānappakārahitasukhanibbattakāni puññāni virūhanti, tasmā saṅgho anuttaraṃ puññakkhettaṃ lokassa. | |
Idhāpi – |