пали |
русский - khantibalo |
Комментарии |
Dhammāti sabhāvadhammā.
|
"явление": имеющее сущность.
|
|
Saṅkhatāti samecca sambhuyya paccayehi katāti saṅkhatā, sappaccayadhammā.
|
"конструированные": обретённые, созданные условиями - конструированные, обусловленные явления.
|
|
Hetūhi paccayehi ca na kehici katāti asaṅkhatā, appaccayanibbānaṃ.
|
Не сконструированные причинами и условиями - некоструированная, необусловленная ниббана.
|
|
Saṅkhatānaṃ paṭiyogibhāvena "asaṅkhatā"ti puthuvacanaṃ.
|
|
|
Virāgo tesaṃ aggamakkhāyatīti tesaṃ saṅkhatāsaṅkhatadhammānaṃ yo virāgasaṅkhāto asaṅkhatadhammo, so sabhāveneva saṇhasukhumabhāvato santatarapaṇītatarabhāvato gambhīrādibhāvato madanimmadanādibhāvato ca aggaṃ seṭṭhaṃ uttamaṃ pavaranti vuccati.
|
"затухание объявляется наивысшим": из этих конструированных и некоструированных явлений, то неконструированное явление, считающееся затуханием, по сути из-за крайней утончённости, благодаря умиротворённости и возвышенности, благодаря глубине и прочему, благодаря сокрушению опьянённости зовётся высшим, лучшим, высочайшим, превосходным.
|
|
Yadidanti nipāto, yo ayanti attho.
|
|
|
Madanimmadanotiādīni sabbāni nibbānavevacanāniyeva.
|
Сокрушение опьянённости и прочие являются лишь синонимами ниббаны.
|
|
Tathā hi taṃ āgamma mānamadapurisamadādiko sabbo mado nimmadīyati pamaddīyati, kāmapipāsādikā sabbā pipāsā vinīyati, kāmālayādikā sabbepi ālayā samugghātīyanti, sabbepi kammavaṭṭakilesavaṭṭavipākavaṭṭā upacchijjanti, aṭṭhasatabhedā sabbāpi taṇhā khīyati, sabbepi kilesā virajjanti, sabbaṃ dukkhaṃ nirujjhati, tasmā madanimmadano - pe - nirodhoti vuccati.
|
|
|
Yā panesā taṇhā bhavena bhavaṃ, phalena kammaṃ vinati saṃsibbatīti katvā vānanti vuccati.
|
|
|
Taṃ vānaṃ ettha natthi, etasmiṃ vā adhigate ariyapuggalassa na hotīti nibbānaṃ.
|
|
|