Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Kasmā panettha yathā adutiyasutte "dvipadānaṃ aggo"ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti? Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. Kataresu dvipadesu? Manussesu ceva devesu ca. Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. Aṅguttaraṭṭhakathāyaṃ pana "tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho"ti (a. ni. aṭṭha. 1.1.174) vuttaṃ. Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. Iti tatopi seṭṭhataravasenesa "dvipadānaṃ aggo"ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ. Yāvattakā hi sattā attabhāvapariyāpannā apadā vā - pe - nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro. Aggo akkhāyatīti padavibhāgo. |
пали | Комментарии |
Kasmā panettha yathā adutiyasutte "dvipadānaṃ aggo"ti dvipadānaṃ gahaṇameva akatvā apadādiggahaṇaṃ katanti? | |
Vuccate – adutiyasutte tāva seṭṭhataravasena dvipadaggahaṇameva kataṃ. | |
Imasmiñhi loke seṭṭho nāma uppajjamāno apadacatuppadabahuppadesu na uppajjati, dvipadesuyeva uppajjati. | |
Kataresu dvipadesu? | |
Manussesu ceva devesu ca. | |
Manussesu uppajjamāno sakalalokaṃ vase vattetuṃ samattho buddho hutvā uppajjati. | |
Aṅguttaraṭṭhakathāyaṃ pana "tisahassimahāsahassilokadhātuṃ vase vattetuṃ samattho"ti (a. ni. aṭṭha. 1.1.174) vuttaṃ. | |
Devesu uppajjamāno dasasahassilokadhātuṃ vase vattanako mahābrahmā hutvā uppajjati, so tassa kappiyakārako vā ārāmiko vā sampajjati. | |
Iti tatopi seṭṭhataravasenesa "dvipadānaṃ aggo"ti tattha vutto, idha pana anavasesapariyādānavasena evaṃ vuttaṃ. | |
Yāvattakā hi sattā attabhāvapariyāpannā apadā vā - pe - nevasaññīnāsaññino vā, tathāgato tesaṃ aggamakkhāyatīti. | |
Niddhāraṇe cetaṃ sāmivacanaṃ, makāro padasandhikaro. | |
Aggo akkhāyatīti padavibhāgo. |