Закладка |
84.
Pañcame loketi ettha tayo lokā – sattaloko, saṅkhāraloko, okāsalokoti. Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānaṃ rūpārūpadhammānañca santānavasena vattamānānaṃ samūho sattaloko, pathavīpabbatādibhedo okāsaloko, ubhayepi khandhā saṅkhāraloko. Tesu sattaloko idha adhippeto. Tasmā loketi sattaloke. Tatthāpi na devaloke, na brahmaloke, manussaloke. Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe. Tatrāpi na sabbaṭṭhānesu, "puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe; puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe; dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe; pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe; uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe"ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati tathāgato. Na kevalañca tathāgatova paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti. Idha pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu ekadesavasena.
|
пали |
русский - khantibalo |
Комментарии |
84.Pañcame loketi ettha tayo lokā – sattaloko, saṅkhāraloko, okāsalokoti.
|
В пятой "в мире": здесь есть три мира - мир существ, мир конструированного и мир в смысле пространства.
|
|
Tesu indriyabaddhānaṃ rūpadhammānaṃ arūpadhammānaṃ rūpārūpadhammānañca santānavasena vattamānānaṃ samūho sattaloko, pathavīpabbatādibhedo okāsaloko, ubhayepi khandhā saṅkhāraloko.
|
|
|
Tesu sattaloko idha adhippeto.
|
Из них здесь подразумевается мир существ.
|
|
Tasmā loketi sattaloke.
|
Поэтому "в мире" означает в мире существ.
|
|
Tatthāpi na devaloke, na brahmaloke, manussaloke.
|
И это не в мире божеств, не в мире брахм, а в мире людей.
|
|
Manussalokepi na aññasmiṃ cakkavāḷe, imasmiṃyeva cakkavāḷe.
|
В мире людей не в другом мировом элементе, а лишь в этом мировом элементе.
|
|
Tatrāpi na sabbaṭṭhānesu, "puratthimāya disāya gajaṅgalaṃ nāma nigamo, tassa aparena mahāsālā, tato paraṃ paccantimā janapadā, orato majjhe; puratthimadakkhiṇāya disāya sallavatī nāma nadī, tato paraṃ paccantimā janapadā, orato majjhe; dakkhiṇāya disāya setakaṇṇikaṃ nāma nigamo, tato paraṃ paccantimā janapadā, orato majjhe; pacchimāya disāya thūṇaṃ nāma brāhmaṇagāmo, tato paraṃ paccantimā janapadā, orato majjhe; uttarāya disāya usiraddhajo nāma pabbato, tato paraṃ paccantimā janapadā, orato majjhe"ti (mahāva. 259) evaṃ paricchinne āyāmato tiyojanasate vitthārato aḍḍhateyyayojanasate parikkhepato navayojanasate majjhimadese uppajjati tathāgato.
|
И там не везде... Татхагата появляется [только] в "срединной земле"
|
|
Na kevalañca tathāgatova paccekabuddhā aggasāvakā asītimahātherā buddhamātā buddhapitā cakkavattirājā aññe ca sārappattā brāhmaṇagahapatikā ettheva uppajjanti.
|
И не только Татхагата, а также паччекабудды, главные ученики, 80 великих старейшин, мать Будды, отец Будды, поворачивающие колесо правители и другие достигшие сути брахманы и домохозяева появляются только здесь.
|
|
Idha pana tathāgatavāreyeva sabbatthakavasena ayaṃ nayo labbhati, itaresu ekadesavasena.
|
|
|