| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ "yo na hantī"tiādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aḍḍakaraṇādinā na kañci jināti. Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya. Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijahanaṭṭhena avayavabhūtoti mettaṃso. Sabbabhūtesūti sabbasattesu. Tato eva veraṃ tassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārissa natthīti. |
| пали | Комментарии |
| Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ "yo na hantī"tiādi vuttaṃ. | |
| Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. | |
| Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. | |
| Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca. | |
| Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aḍḍakaraṇādinā na kañci jināti. | |
| Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya. | |
| Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijahanaṭṭhena avayavabhūtoti mettaṃso. | |
| Sabbabhūtesūti sabbasattesu. | |
| Tato eva veraṃ tassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārissa natthīti. |