Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Itivuttaka-aṭṭhakathā >> Ити 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Ити 27 комментарий Далее >>
Закладка

Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane, medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā "sammāpāsa"nti vuccati. "Tāta mātulā"tiādinā pana saṇhavācāya saṅgahaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato "niraggaḷa"nti vuccati. Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati.

пали Комментарии
Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu.
Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane, medhāvitāti attho.
Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho.
Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma.
Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā "sammāpāsa"nti vuccati.
"Tāta mātulā"tiādinā pana saṇhavācāya saṅgahaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho.
Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūtaannapānaṃ khemaṃ nirabbudaṃ.
Manussā mudā modamānā ure putte naccentā apārutagharā viharanti.
Idaṃ gharadvāresu aggaḷānaṃ abhāvato "niraggaḷa"nti vuccati.
Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati.