Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 22. Nirayavaggo >> 314 строфа - история о ревности жены
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 314 строфа - история о ревности жены Далее >>
Закладка

Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ guḷhagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ "ehi, ayya, vihāraṃ gantvā dhammaṃ suṇissāmā"ti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. Athassā āgantukañātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. Sā vihāraṃ gantvā catuparisamajjhe ṭhitā tamatthaṃ dasabalassa ārocesi. Satthā tassā vacanaṃ sutvā "duccaritaṃ nāma 'idaṃ me aññe na jānantī'ti appamattakampi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ. Paṭicchādetvā katampi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetī"ti vatvā imaṃ gāthamāha –

пали english - E.W. Burlingame Комментарии
Tassā kira sāmiko ekāya gehadāsiyā saddhiṃ santhavaṃ akāsi. The story goes that the husband of this woman committed fornication with a certain female servant who lived in the house.
Sā issāpakatā taṃ dāsiṃ hatthapādesu bandhitvā tassā kaṇṇanāsaṃ chinditvā ekasmiṃ guḷhagabbhe pakkhipitvā dvāraṃ pidahitvā tassa kammassa attanā katabhāvaṃ paṭicchādetuṃ "ehi, ayya, vihāraṃ gantvā dhammaṃ suṇissāmā"ti sāmikaṃ ādāya vihāraṃ gantvā dhammaṃ suṇantī nisīdi. Thereupon this jealous woman bound the servant hand and foot, cut off her nose and ears, threw her into a secret chamber, and closed the door. Then, in order that she might hide the evil deed which she had herself committed, she said to her husband, “Come, good husband, let us go to the monastery and listen to the Law.” And taking her husband with her, she went to the monastery, and sat down and listened to the Law.
Athassā āgantukañātakā gehaṃ āgantvā dvāraṃ vivaritvā taṃ vippakāraṃ disvā dāsiṃ mocayiṃsu. It happened that some relatives of hers came to her house to pay her a visit. As soon as they opened the door and saw the outrage that had been committed, they released the female servant.
Sā vihāraṃ gantvā catuparisamajjhe ṭhitā tamatthaṃ dasabalassa ārocesi. Thereupon she went to the monastery, and standing in the midst of the fourfold company, informed the Possessor of the Ten Forces what had happened.
Satthā tassā vacanaṃ sutvā "duccaritaṃ nāma 'idaṃ me aññe na jānantī'ti appamattakampi na kātabbaṃ, aññasmiṃ ajānantepi sucaritameva kātabbaṃ. The Teacher listened to what she had to say and then replied, “One ought never to do even a slight wrong, thinking, ‘Others know nothing about this evil deed which I have committed.’
Paṭicchādetvā katampi hi duccaritaṃ nāma pacchānutāpaṃ karoti, sucaritaṃ pāmojjameva janetī"ti vatvā imaṃ gāthamāha – Even though no one else knows about it, one should do only that which is good. For an evil deed, even though one hide it, brings remorse afterwards, but a good deed produces naught but happiness.” So saying, he pronounced the following Stanza,