| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Mā piyehīti piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇepi na samāgaccheyya, tathā appiyehi. Kiṃ kāraṇā? Piyā nañhi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ nāma dukkhaṃ. Tasmāti yasmā idaṃ ubhayampi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. Piyāpāyo hīti piyehi apāyo viyogo. Pāpakoti lāmako. Ganthā tesaṃ na vijjantīti yesaṃ piyaṃ natthi, tesaṃ abhijjhākāyagantho pahīyati. Yesaṃ appiyaṃ natthi, tesaṃ byāpādo kāyagantho. Tesu pana dvīsu pahīnesu sesaganthā pahīnā honti. Tasmā piyaṃ vā appiyaṃ vā na kattabbanti attho. |
| пали | Комментарии |
| Mā piyehīti piyehi sattehi vā saṅkhārehi vā kudācanaṃ ekakkhaṇepi na samāgaccheyya, tathā appiyehi. | |
| Kiṃ kāraṇā? | |
| Piyā nañhi viyogavasena adassanaṃ appiyānañca upasaṅkamanavasena dassanaṃ nāma dukkhaṃ. | |
| Tasmāti yasmā idaṃ ubhayampi dukkhaṃ, tasmā kañci sattaṃ vā saṅkhāraṃ vā piyaṃ nāma na kareyya. | |
| Piyāpāyo hīti piyehi apāyo viyogo. | |
| Pāpakoti lāmako. | |
| Ganthā tesaṃ na vijjantīti yesaṃ piyaṃ natthi, tesaṃ abhijjhākāyagantho pahīyati. | |
| Yesaṃ appiyaṃ natthi, tesaṃ byāpādo kāyagantho. | |
| Tesu pana dvīsu pahīnesu sesaganthā pahīnā honti. | |
| Tasmā piyaṃ vā appiyaṃ vā na kattabbanti attho. |