Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 15. Sukhavaggo >> 205 строфа - история о старейшине Тиссе
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 205 строфа - история о старейшине Тиссе Далее >>
Закладка

Tattha pavivekarasanti pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti attho. Pitvāti dukkhapariññādīni karonto ārammaṇato sacchikiriyāvasena pivitvā. Upasamassati kilesūpasamanibbānassa ca rasaṃ pitvā. Niddaro hotīti tena ubhayarasapānena khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva nippāpo ca hoti. Rasaṃ pivanti navavidhalokuttaradhammavasena uppannaṃ pītirasaṃ pivantopi niddaro nippāpo ca hoti.

пали Комментарии
Tattha pavivekarasanti pavivekato uppannaṃ rasaṃ, ekībhāvasukhanti attho.
Pitvāti dukkhapariññādīni karonto ārammaṇato sacchikiriyāvasena pivitvā.
Upasamassacāti kilesūpasamanibbānassa ca rasaṃ pitvā.
Niddaro hotīti tena ubhayarasapānena khīṇāsavo bhikkhu abbhantare rāgadarathādīnaṃ abhāvena niddaro ceva nippāpo ca hoti.
Rasaṃ pivanti navavidhalokuttaradhammavasena uppannaṃ pītirasaṃ pivantopi niddaro nippāpo ca hoti.