| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Ādīni jātakāni kathesi. Punadivase "ubhato parihīno devadatto lābhasakkārato ca sāmaññato cā"ti kathāsu pavattamānāsu "na, bhikkhave, idāneva devadatto parihīno, pubbepesa parihīnoyevā"ti vatvā – |
| пали | english - E.W. Burlingame | Комментарии |
| Ādīni jātakāni kathesi. | ||
| Punadivase "ubhato parihīno devadatto lābhasakkārato ca sāmaññato cā"ti kathāsu pavattamānāsu "na, bhikkhave, idāneva devadatto parihīno, pubbepesa parihīnoyevā"ti vatvā – | Again when the discussion took this turn, “Devadatta fell away both from gain and honor and from the high position of a monk,” the Teacher said, “Monks, this is not the first time he has so fallen away; in a previous state of existence also he fell away. ” So saying, he related the Ubhatobhaṭṭha Jātaka: 16 {1.146} |