Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 1. Yamakavaggo >> 11,12 строфы - История старшего монаха Сарипутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 11,12 строфы - История старшего монаха Сарипутты Далее >>
Закладка

Tattha asāre sāramatinoti cattāro paccayā, dasavatthukā micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro nāma, tasmiṃ sāradiṭṭhinoti attho. Sāre cāsāradassinoti dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ sāro nāma, tasmiṃ "nāyaṃ sāro"ti asāradassino. Te sāranti te pana taṃ micchādiṭṭhiggahaṇaṃ gahetvā ṭhitā kāmavitakkādīnaṃ vasena micchāsaṅkappagocarā hutvā sīlasāraṃ, samādhisāraṃ, paññāsāraṃ, vimuttisāraṃ, vimuttiñāṇadassanasāraṃ, "paramatthasāraṃ, nibbānañca nādhigaccha"nti. Sārañcāti tameva sīlasārādisāraṃ "sāro nāmāya"nti, vuttappakārañca asāraṃ "asāro aya"nti ñatvā. Te sāranti te paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.

пали Комментарии
Tattha asāre sāramatinoti cattāro paccayā, dasavatthukā micchādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ asāro nāma, tasmiṃ sāradiṭṭhinoti attho.
Sāre cāsāradassinoti dasavatthukā sammādiṭṭhi, tassā upanissayabhūtā dhammadesanāti ayaṃ sāro nāma, tasmiṃ "nāyaṃ sāro"ti asāradassino.
Te sāranti te pana taṃ micchādiṭṭhiggahaṇaṃ gahetvā ṭhitā kāmavitakkādīnaṃ vasena micchāsaṅkappagocarā hutvā sīlasāraṃ, samādhisāraṃ, paññāsāraṃ, vimuttisāraṃ, vimuttiñāṇadassanasāraṃ, "paramatthasāraṃ, nibbānañca nādhigaccha"nti.
Sārañcāti tameva sīlasārādisāraṃ "sāro nāmāya"nti, vuttappakārañca asāraṃ "asāro aya"nti ñatvā.
Te sāranti te paṇḍitā evaṃ sammādassanaṃ gahetvā ṭhitā nekkhammasaṅkappādīnaṃ vasena sammāsaṅkappagocarā hutvā taṃ vuttappakāraṃ sāraṃ adhigacchantīti.