Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарий к Дхаммападе >> 1. Yamakavaggo >> 11,12 строфы - История старшего монаха Сарипутты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 11,12 строфы - История старшего монаха Сарипутты Далее >>
Закладка

Tatrāyaṃ anupubbikathā – amhākañhi satthā ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatiyā nāma nagare sumedho nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitūnaṃ accayena anekakoṭisaṅkhyaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā himavante vasanto jhānābhiññā nibbattetvā ākāsena gacchanto dīpaṅkaradasabalassa sudassanavihārato rammavatīnagaraṃ pavisanatthāya maggaṃ sodhayamānaṃ janaṃ disvā sayampi ekaṃ padesaṃ gahetvā maggaṃ sodheti. Tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalale ajinacammaṃ attharitvā "satthā sasāvakasaṅgho kalalaṃ anakkamitvā maṃ akkamanto gacchatū"ti nipanno. Satthārā taṃ disvāva "buddhaṅkuro esa, anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ pariyosāne gotamo nāma buddho bhavissatī"ti byākato. Tassa satthuno aparabhāge "koṇḍañño maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū kakusandho koṇāgamano kassapo"ti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā buddhānaṃ santike laddhabyākaraṇo, "dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyo"ti samattiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito pathavikampanāni mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasa sahassacakkavāḷadevatāhi sannipatitvā –

пали english - E.W. Burlingame Комментарии
Tatrāyaṃ anupubbikathā – amhākañhi satthā ito kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ matthake amaravatiyā nāma nagare sumedho nāma brāhmaṇakumāro hutvā sabbasippesu nipphattiṃ patvā mātāpitūnaṃ accayena anekakoṭisaṅkhyaṃ dhanaṃ pariccajitvā isipabbajjaṃ pabbajitvā himavante vasanto jhānābhiññā nibbattetvā ākāsena gacchanto dīpaṅkaradasabalassa sudassanavihārato rammavatīnagaraṃ pavisanatthāya maggaṃ sodhayamānaṃ janaṃ disvā sayampi ekaṃ padesaṃ gahetvā maggaṃ sodheti. Four Incalculables and a hundred thousand cycles of time in the past our Teacher was born as a Brahman prince in the city of Amaravatī, and his name was Sumedha. After acquiring proficiency in all the arts, he renounced wealth amounting to countless millions which he inherited on the death of his mother and father, retired from the world, adopted the life of an anchorite, took up his residence in the Himālaya country, and there won for himself by Ecstatic Meditation the Supernatural Powers. Now it came to pass on a certain day that [28.194] Dīpaṅkara, Master of the Ten Forces, set out from Sudassana monastery to go to the city Ramma, and the populace came forth to clear the way. As Sumedha came flying through the air on that day, he observed that a road was being cleared.
Tasmiṃ asodhiteyeva āgatassa satthuno attānaṃ setuṃ katvā kalale ajinacammaṃ attharitvā "satthā sasāvakasaṅgho kalalaṃ anakkamitvā maṃ akkamanto gacchatū"ti nipanno. Therefore selecting for himself a portion of the road which had not yet been cleared, when the Teacher approached, he made of himself a bridge for him, spread his mantle of antelope skin in the mud, laid himself thereon, and said, “Let not the Teacher with his company of disciples tread upon the mud. Let him rather tread upon me; so let him proceed upon his journey.”
Satthārā taṃ disvāva "buddhaṅkuro esa, anāgate kappasatasahassādhikānaṃ catunnaṃ asaṅkhyeyyānaṃ pariyosāne gotamo nāma buddho bhavissatī"ti byākato. When the Teacher beheld Sumedha, he said, “Yonder prince is a nascent Buddha; four Incalculables and a hundred thousand cycles of time hence he will become a Buddha named Gotama.”
Tassa satthuno aparabhāge "koṇḍañño maṅgalo sumano revato sobhito anomadassī padumo nārado padumuttaro sumedho sujāto piyadassī atthadassī dhammadassī siddhattho tisso phusso vipassī sikhī vessabhū kakusandho koṇāgamano kassapo"ti lokaṃ obhāsetvā uppannānaṃ imesampi tevīsatiyā buddhānaṃ santike laddhabyākaraṇo, "dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyo"ti samattiṃsa pāramiyo pūretvā vessantarattabhāve ṭhito pathavikampanāni mahādānāni datvā puttadāraṃ pariccajitvā āyupariyosāne tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā dasa sahassacakkavāḷadevatāhi sannipatitvā – Thus did the Teacher Dīpaṅkara prophesy regarding the Brahman prince Sumedha. After Dīpaṅkara came the following Buddhas: Koṇḍañña, Maṅgala, Sumana, Revata, Sobhita, Anomadassī, Paduma, Nārada, Padumuttara, Sumedha, Sujāta, Piyadassī, Atthadassī, Dhammadassī, Siddhattha, Tissa, Phussa, Vipassī, Sikhī, Vessabhū, Kakusandha, Koṇāgamana, and Kassapa. One after another these twenty-four Buddhas arose in the world and enlightened the world, and from each of them the Brahman prince Sumedha received the prophecy that he should one day become a Buddha. Now after Sumedha had fulfilled the Ten Perfections and the Ten Minor Perfections and the Ten Major Perfections, making in all Thirty Perfections, he was reborn as Vessantara; and in his existence as Vessantara he bestowed mighty alms which caused the earth to quake, and in that existence also he renounced both son and wife. When the term of life allotted to him was come to an end, he was reborn in the Heaven of the Tusita gods; and when he had remained in this state of existence during the term of life allotted to him, the deities of the Ten Thousand Worlds assembled together and thus addressed him,