| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Attapaññattivaṇṇanā Палийский оригинал
| пали | Комментарии |
| 117.Iti bhagavā – "gambhīro cāyaṃ, ānanda, paṭiccasamuppādo, gambhīrāvabhāso cā"ti padassa anusandhiṃ dassetvā idāni "tantākulakajātā"ti padassa anusandhiṃ dassento "kittāvatā cā"tiādikaṃ desanaṃ ārabhi. | |
| Tattha rūpiṃ vā hi, ānanda, parittaṃ attānantiādīsu yo avaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ parittaṃ paññapeti. | |
| Yo pana nānākasiṇalābhī hoti, so taṃ kadāci nīlo, kadāci pītakoti paññapeti. | |
| Yo vaḍḍhitaṃ kasiṇanimittaṃ attāti gaṇhāti, so rūpiṃ anantaṃ paññapeti. | |
| Yo vā pana avaḍḍhitaṃ kasiṇanimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ parittaṃ paññapeti. |
У ББ ошибка. Этот считает себя нематериальным и ограниченным. Все комментарии (1) |
| Yo vaḍḍhitaṃ nimittaṃ ugghāṭetvā nimittaphuṭṭhokāsaṃ vā tattha pavatte cattāro khandhe vā tesu viññāṇamattameva vā attāti gaṇhāti, so arūpiṃ anantaṃ paññapeti. |
А этот нематериальным и ограниченным. Все комментарии (1) |
| 118.Tatrānandāti ettha tatrāti tesu catūsu diṭṭhigatikesu. | |
| Etarahi vāti idāneva, na ito paraṃ. | |
| Ucchedavasenetaṃ vuttaṃ. | |
| Tatthabhāviṃ vāti tattha vā paraloke bhāviṃ. | |
| Sassatavasenetaṃ vuttaṃ. | |
| Atathaṃ vā pana santanti atathasabhāvaṃ samānaṃ. | |
| Tathattāyāti tathabhāvāya. | |
| Upakappessāmīti sampādessāmi. | |
| Iminā vivādaṃ dasseti. | |
| Ucchedavādī hi "sassatavādino attānaṃ atathaṃ anucchedasabhāvampi samānaṃ tathatthāya ucchedasabhāvāya upakappessāmi, sassatavādañca jānāpetvā ucchedavādameva naṃ gāhessāmī"ti cinteti. | |
| Sassatavādīpi "ucchedavādino attānaṃ atathaṃ asassatasabhāvampi samānaṃ tathatthāya sassatabhāvāya upakappessāmi, ucchedavādañca jānāpetvā sassatavādameva naṃ gāhessāmī"ti cinteti. | |
| Evaṃsantaṃ khoti evaṃ samānaṃ rūpiṃ parittaṃ attānaṃ paññapentanti attho. | |
| Rūpinti rūpakasiṇalābhiṃ. | |
| Parittattānudiṭṭhi anusetīti paritto attāti ayaṃ diṭṭhi anuseti, sā pana na valli viya ca latā viya ca anuseti. | |
| Appahīnaṭṭhena anusetīti veditabbo. | |
| Iccālaṃ vacanāyāti taṃ puggalaṃ evarūpā diṭṭhi anusetīti vattuṃ yuttaṃ. | |
| Esa nayo sabbattha. | |
| Arūpinti ettha pana arūpakasiṇalābhiṃ, arūpakkhandhagocaraṃ vāti evamattho daṭṭhabbo. | |
| Ettāvatā lābhino cattāro, tesaṃ antevāsikā cattāro, takkikā cattāro, tesaṃ antevāsikā cattāroti attato soḷasa diṭṭhigatikā dassitā honti. |