| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
126. Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha. |
| пали | english - Бхиккху Бодхи | Комментарии |
| 126.Iti bhagavā paccayākāramūḷhassa diṭṭhigatikassa ettakena kathāmaggena vaṭṭaṃ kathetvā idāni vivaṭṭaṃ kathento yato kho pana, ānanda, bhikkhūtiādimāha. | "Ánanda, when a Bhikkhu does not consider feeling as self, etc." Having so far explained the round in terms of the theorist who is confused about the principle of conditionality,in this section the Exalted One explains the ending of the round. |