| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida"nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho. |
| пали | Комментарии |
| Paccayikoti pattiyāyitabbako, saddhāyitabbakoti attho. | |
| Ekacco hi puggalo na paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ āpajjati. | |
| Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte "yadi tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva ida"nti vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. | |
| Avisaṃvādako lokassāti tāya saccavāditāya lokaṃ na visaṃvādetīti attho. |