| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. Imasmiṃ panatthe vitthāriyamāne ativiya papañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ oloketvā gahetabbaṃ. |
| пали | english - Бхиккху Бодхи | Комментарии |
| Tassa pañca sambhārā honti – pāṇo, pāṇasaññitā, vadhakacittaṃ, upakkamo, tena maraṇanti. | The act of killing hits five components (sambhāra): a living being, the perception of the living being as such, the thought of killing, the act, and the death of the being by means of the act. | |
| Cha payogā – sāhatthiko, āṇattiko, nissaggiyo, thāvaro, vijjāmayo, iddhimayoti. | There are six means (payoga) of killing: one’s own person (i.c., by oneself), commanding (another to kill), mobile weapons (such as spears or arrows), stationary devices (traps), magical formulas, and psychic power. | |
| Imasmiṃ panatthe vitthāriyamāne ativiya papañco hoti, tasmā taṃ na vitthārayāma, aññañca evarūpaṃ. | ||
| Atthikehi pana samantapāsādikaṃ vinayaṭṭhakathaṃ oloketvā gahetabbaṃ. |