пали |
русский - khantibalo |
Комментарии |
54.Catutthe byagghapajjāti idamassa paveṇi nāma vasena ālapanaṃ.
|
|
|
Tassa hi pubbapurisā byagghapathe jātāti tasmiṃ kule manussā byagghapajjāti vuccanti.
|
|
|
Issatthenāti issāsakammena.
|
|
|
Tatrupāyāyāti "imasmiṃ kāle idaṃ nāma kātuṃ vaṭṭatī"ti jānane upāyabhūtāya.
|
"Методикой": во владении методом "в это время нужно делать то-то".
|
|
Vuddhasīlinoti vaḍḍhitasīlā vuddhasamācārā.
|
|
|
Āyanti āgamanaṃ.
|
|
|
Nāccogāḷhanti nātimahantaṃ.
|
|
|
Nātihīnanti nātikasiraṃ.
|
|
|
Pariyādāyāti gahetvā khepetvā.
|
"превосходить": взяв и потратив.
|
|
Tattha yassa vayato diguṇo āyo, tassa vayo āyaṃ pariyādātuṃ na sakkoti.
|
Здесь поскольку доход в два раза больше расхода, расход не может превзойти доход.
|
|