Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 4. Catukkanipāta-aṭṭhakathā >> АН 4.23 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 4.23 комментарий
Закладка

Sabbaṃ lokaṃ abhiññāti tedhātukaṃ lokasannivāsaṃ jānitvā. Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā. Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto. Anūpayoti taṇhādiṭṭhiupayehi virahito. Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito. Phuṭṭhassāti phuṭṭhā assa. Idañca karaṇatthe sāmivacanaṃ. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Tenevāha – nibbānaṃ akutobhayanti. Atha vā paramāsantīti uttamā santi. Katarā sāti? Nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati. Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma. Brahmanti seṭṭhaṃ. Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ. Taṃ uttānatthamevāti.

пали русский - khantibalo Комментарии
Sabbaṃ lokaṃ abhiññāti tedhātukaṃ lokasannivāsaṃ jānitvā. "Познав весь мир": познав всё сообщество (существ?) трёх миров.
Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā.
Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto.
Anūpayoti taṇhādiṭṭhiupayehi virahito.
Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito.
Dhīroti dhitisampanno.
Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito.
Phuṭṭhassāti phuṭṭhā assa.
Idañca karaṇatthe sāmivacanaṃ.
Paramā santīti nibbānaṃ. "высшего покоя": ниббаны.
Tañhi tena ñāṇaphusanena phuṭṭhaṃ. Ведь её касаются этим соприкосновением знания.
Tenevāha – nibbānaṃ akutobhayanti.
Atha vā paramāsantīti uttamā santi. Или же "высшего покоя" означает высший покой.
Katarā sāti? Какого именно?
Nibbānaṃ. Ниббаны.
Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati. Поскольку в ниббане нет никакого страха, поэтому сказано "недоступной страху".
Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto. "освобождён в разрушении опор бытия": освобождён в ниббане, считающейся разрушением опор бытия, в том же самом освобождён освобождением плода.
Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma.
Brahmanti seṭṭhaṃ.
Itīti evaṃ tathāgatassa guṇe jānitvā.
Saṅgammāti samāgantvā.
Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti. "выражают ему почтение": выражают почтение тому Татхагате, придя к нему как прибежищу.
Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ.
Taṃ uttānatthamevāti.