пали |
русский - khantibalo |
Комментарии |
Sabbaṃ lokaṃ abhiññāti tedhātukaṃ lokasannivāsaṃ jānitvā.
|
"Познав весь мир": познав всё сообщество (существ?) трёх миров.
|
|
Sabbaṃ loke yathātathanti tasmiṃ tedhātukalokasannivāse yaṃkiñci neyyaṃ, sabbaṃ taṃ yathātathaṃ aviparītaṃ jānitvā.
|
|
|
Visaṃyuttoti catunnaṃ yogānaṃ pahānena visaṃyutto.
|
|
|
Anūpayoti taṇhādiṭṭhiupayehi virahito.
|
|
|
Sabbābhibhūti rūpādīni sabbārammaṇāni abhibhavitvā ṭhito.
|
|
|
Dhīroti dhitisampanno.
|
|
|
Sabbaganthappamocanoti sabbe cattāropi ganthe mocetvā ṭhito.
|
|
|
Phuṭṭhassāti phuṭṭhā assa.
|
|
|
Idañca karaṇatthe sāmivacanaṃ.
|
|
|
Paramā santīti nibbānaṃ.
|
"высшего покоя": ниббаны.
|
|
Tañhi tena ñāṇaphusanena phuṭṭhaṃ.
|
Ведь её касаются этим соприкосновением знания.
|
|
Tenevāha – nibbānaṃ akutobhayanti.
|
|
|
Atha vā paramāsantīti uttamā santi.
|
Или же "высшего покоя" означает высший покой.
|
|
Katarā sāti?
|
Какого именно?
|
|
Nibbānaṃ.
|
Ниббаны.
|
|
Yasmā pana nibbāne kutoci bhayaṃ natthi, tasmā taṃ akutobhayanti vuccati.
|
Поскольку в ниббане нет никакого страха, поэтому сказано "недоступной страху".
|
|
Vimutto upadhisaṅkhayeti upadhisaṅkhayasaṅkhāte nibbāne tadārammaṇāya phalavimuttiyā vimutto.
|
"освобождён в разрушении опор бытия": освобождён в ниббане, считающейся разрушением опор бытия, в том же самом освобождён освобождением плода.
|
|
Sīho anuttaroti parissayānaṃ sahanaṭṭhena kilesānañca hiṃsanaṭṭhena tathāgato anuttaro sīho nāma.
|
|
|
Brahmanti seṭṭhaṃ.
|
|
|
Itīti evaṃ tathāgatassa guṇe jānitvā.
|
|
|
Saṅgammāti samāgantvā.
|
|
|
Taṃ namassantīti taṃ tathāgataṃ te saraṇaṃ gatā namassanti.
|
"выражают ему почтение": выражают почтение тому Татхагате, придя к нему как прибежищу.
|
|
Idāni yaṃ vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ.
|
|
|
Taṃ uttānatthamevāti.
|
|
|