Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.71 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.71 комментарий Далее >>
Закладка

Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etaṃ hi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti. Taṃ pana upavasantena "sve uposathiko bhavissāmī"ti ajjeva "idañca idañca kareyyāthā"ti āhārādividhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīlalakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni. Pāḷiṃ ajānantena pana "buddhapaññattaṃ uposathaṃ adhiṭṭhāmī"ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva. Uposathaṃ upavasantena parūparodhapaṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.

пали Комментарии
Abrahmacariyāti aseṭṭhacariyato.
Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya.
Mañce chamāyaṃva sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho.
Etaṃ hi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti.
Taṃ pana upavasantena "sve uposathiko bhavissāmī"ti ajjeva "idañca idañca kareyyāthā"ti āhārādividhānaṃ vicāretabbaṃ.
Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīlalakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni.
Pāḷiṃ ajānantena pana "buddhapaññattaṃ uposathaṃ adhiṭṭhāmī"ti adhiṭṭhātabbaṃ.
Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva.
Uposathaṃ upavasantena parūparodhapaṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.