Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.71 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.71 комментарий Далее >>
Закладка

Pāṇātipātanti pāṇavadhaṃ. Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva. Nihitadaṇḍā nihitasatthāti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā. Dayāpannāti dayaṃ mettacittataṃ āpannā. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho. Ahampajjāti ahampi ajja. Imināpi aṅgenāti imināpi guṇaṅgena. Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati.

пали русский - khantibalo Комментарии
Pāṇātipātanti pāṇavadhaṃ. переведено тут https://tipitaka.theravada.su/node/table/19349
Все комментарии (1)
Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā.
Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva.
Nihitadaṇḍā nihitasatthāti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho.
Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ.
Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya.
Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti.
Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā.
Dayāpannāti dayaṃ mettacittataṃ āpannā.
Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho.
Ahampajjāti ahampi ajja.
Imināpi aṅgenāti imināpi guṇaṅgena.
Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. "я буду подражать арахантам": как идущий сзади по отношению к идущему спереди называется последователем, так и я поставив арахантов первыми, исполняя за ними эти благие качества тем арахантам буду подражать.
Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati. "и день особых предписаний будет мной соблюдаться": исполняя таким образом мной будет выполнено следование за арахантами и и день особых предписаний будет соблюдаться.