пали |
русский - khantibalo |
Комментарии |
Pāṇātipātanti pāṇavadhaṃ.
|
|
переведено тут https://tipitaka.theravada.su/node/table/19349
Все комментарии (1)
|
Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā.
|
|
|
Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva.
|
|
|
Nihitadaṇḍā nihitasatthāti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho.
|
|
|
Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ.
|
|
|
Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya.
|
|
|
Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti.
|
|
|
Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā.
|
|
|
Dayāpannāti dayaṃ mettacittataṃ āpannā.
|
|
|
Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho.
|
|
|
Ahampajjāti ahampi ajja.
|
|
|
Imināpi aṅgenāti imināpi guṇaṅgena.
|
|
|
Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi.
|
"я буду подражать арахантам": как идущий сзади по отношению к идущему спереди называется последователем, так и я поставив арахантов первыми, исполняя за ними эти благие качества тем арахантам буду подражать.
|
|
Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati.
|
"и день особых предписаний будет мной соблюдаться": исполняя таким образом мной будет выполнено следование за арахантами и и день особых предписаний будет соблюдаться.
|
|