Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.71 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.71 комментарий Далее >>
Закладка

Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati. Sottinti kuruvindakasottiṃ. Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇi kalāpapantiṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ – "sottiñca paṭiccā"ti. Cuṇṇanti nhānīyacuṇṇaṃ. Tajjaṃ vāyāmanti ubbaṭṭanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ. Dhammuposathanti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho "dhammuposatho"ti vutto. Idhāpi pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā.

пали Комментарии
Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati.
Sottinti kuruvindakasottiṃ.
Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇi kalāpapantiṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ – "sottiñca paṭiccā"ti.
Cuṇṇanti nhānīyacuṇṇaṃ.
Tajjaṃ vāyāmanti ubbaṭṭanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ.
Dhammuposathanti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho "dhammuposatho"ti vutto.
Idhāpi pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā.