Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 3. Tikanipāta-aṭṭhakathā >> АН 3.71 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 3.71 комментарий Далее >>
Закладка

Samaṇajātikāti samaṇāyeva. Paraṃ yojanasatanti yojanasataṃ atikkamitvā tato paraṃ. Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi. Nāhaṃ kvacani kassaci kiñcanatasminti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi. Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti. Na ca mama kvacani katthaci kiñcanatatthīti mamāpi kvacani anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti. Bhogeti mañcapīṭhayāgubhattādayo. Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati. Na mahapphaloti nipphalo. Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso. Evaṃ upavutthassa hi uposathassa appamattakampi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ nāma natthi. Tasmā nipphalotveva veditabbo. Sesapadesupi eseva nayo.

пали Комментарии
Samaṇajātikāti samaṇāyeva.
Paraṃ yojanasatanti yojanasataṃ atikkamitvā tato paraṃ.
Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi.
Nāhaṃ kvacani kassaci kiñcanatasminti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi.
Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti.
Na ca mama kvacani katthaci kiñcanatatthīti mamāpi kvacani anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti.
Bhogeti mañcapīṭhayāgubhattādayo.
Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati.
Na mahapphaloti nipphalo.
Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso.
Evaṃ upavutthassa hi uposathassa appamattakampi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ nāma natthi.
Tasmā nipphalotveva veditabbo.
Sesapadesupi eseva nayo.