Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 1. Ekakanipāta-aṭṭhakathā >> АН 1:170-187 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 1:170-187 комментарий Далее >>
Закладка

Kuto paṭṭhāya uppādeti nāmāti? Tato paṭṭhāya dānapāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Sīlapāramiṃ pūrentopi - pe - upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma. Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ uppādeti nāma. Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyātetvā pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ uppādetiyeva nāma. Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto satta padāni gantvā "aggomahasmī"ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre pabbajantopi, mahāpadhāne chabbassāni vīriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā pavāhetvā sāyanhasamaye bodhimaṇḍavaragato puratthimaṃ lokadhātuṃ olokento nisīditvā sūriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakālasamanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.

пали Комментарии
Kuto paṭṭhāya uppādeti nāmāti?
Tato paṭṭhāya dānapāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma.
Sīlapāramiṃ pūrentopi - pe - upekkhāpāramiṃ pūrentopi dhammacakkaṃ uppādeti nāma.
Dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūrentopi, pañca mahāpariccāge pariccajantopi, ñātatthacariyaṃ pūrentopi dhammacakkaṃ uppādeti nāma.
Vessantarattabhāve ṭhatvā sattasatakamahādānaṃ datvā puttadāraṃ dānamukhe niyyātetvā pāramikūṭaṃ gahetvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devatāhi āyācito paṭiññaṃ datvā pañcamahāvilokanaṃ vilokentopi dhammacakkaṃ uppādetiyeva nāma.
Mātukucchiyaṃ paṭisandhiṃ gaṇhantopi, paṭisandhikkhaṇe dasasahassacakkavāḷaṃ kampentopi, mātukucchito nikkhantadivase tatheva lokaṃ kampentopi, sampatijāto satta padāni gantvā "aggomahasmī"ti sīhanādaṃ nadantopi, ekūnatiṃsa saṃvaccharāni agāramajjhe vasantopi, mahābhinikkhamanaṃ nikkhamantopi, anomānadītīre pabbajantopi, mahāpadhāne chabbassāni vīriyaṃ karontopi, sujātāya dinnaṃ madhupāyāsaṃ bhuñjitvā suvaṇṇapātiṃ nadiyā pavāhetvā sāyanhasamaye bodhimaṇḍavaragato puratthimaṃ lokadhātuṃ olokento nisīditvā sūriye dharamāneyeva mārabalaṃ vidhametvā paṭhamayāme pubbenivāsaṃ anussarantopi, majjhimayāme dibbacakkhuṃ visodhentopi, paccūsakālasamanantare paccayākāraṃ sammasitvā sotāpattimaggaṃ paṭivijjhantopi, sotāpattiphalaṃ sacchikarontopi, sakadāgāmimaggaṃ sakadāgāmiphalaṃ anāgāmimaggaṃ anāgāmiphalaṃ sacchikarontopi, arahattamaggaṃ paṭivijjhantopi dhammacakkaṃ uppādetiyeva nāma.