Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 1. Ekakanipāta-aṭṭhakathā >> АН 1:170-187 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 1:170-187 комментарий Далее >>
Закладка

Pavattitanti ettha dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo. Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti? Yadā sumedhabrāhmaṇo hutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā sattasatakamahādānaṃ datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbatteti, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma.

пали Комментарии
Pavattitanti ettha dhammacakkaṃ abhinīharati nāma, abhinīhaṭaṃ nāma, uppādeti nāma, uppāditaṃ nāma, pavatteti nāma, pavattitaṃ nāmāti ayaṃ pabhedo veditabbo.
Kuto paṭṭhāya dhammacakkaṃ abhinīharati nāmāti?
Yadā sumedhabrāhmaṇo hutvā kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ disvā sattasatakamahādānaṃ datvā isipabbajjaṃ pabbajitvā pañca abhiññā aṭṭha samāpattiyo nibbatteti, tato paṭṭhāya dhammacakkaṃ abhinīharati nāma.