Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарий к собранию наставлений по количеству факторов >> 1. Ekakanipāta-aṭṭhakathā >> АН 1:170-187 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад АН 1:170-187 комментарий Далее >>
Закладка

171. Dutiye pātubhāvoti uppatti nipphatti. Dullabho lokasminti imasmiṃ sattaloke dullabho sudullabho paramadullabho. Kasmā dullabhoti? Ekavāraṃ dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre vārasataṃ vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassampi dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa divase divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ. Ekamāsaṃ dve māse - pe - māsakoṭisatasahassaṃ. Ekasaṃvaccharaṃ dve saṃvacchare - pe - saṃvaccharakoṭisatasahassaṃ. Ekakappaṃ dve kappe - pe - kappakoṭisatasahassaṃ. Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā. Sīlapāramīnekkhammapāramī - pe - upekkhāpāramīsupi eseva nayo. Pacchimakoṭiyā pana kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo pūretvā buddhena bhavituṃ sakkāti iminā kāraṇena dullabho.

пали Комментарии
171.Dutiye pātubhāvoti uppatti nipphatti.
Dullabho lokasminti imasmiṃ sattaloke dullabho sudullabho paramadullabho.
Kasmā dullabhoti?
Ekavāraṃ dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, dve vāre dasa vāre vīsati vāre paññāsa vāre vārasataṃ vārasahassaṃ vārasatasahassaṃ vārakoṭisatasahassampi dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā, tathā ekadivasaṃ dve divase dasa divase vīsati divase paññāsa divase divasasataṃ divasasahassaṃ divasasatasahassaṃ divasakoṭisatasahassaṃ.
Ekamāsaṃ dve māse - pe - māsakoṭisatasahassaṃ.
Ekasaṃvaccharaṃ dve saṃvacchare - pe - saṃvaccharakoṭisatasahassaṃ.
Ekakappaṃ dve kappe - pe - kappakoṭisatasahassaṃ.
Kappānaṃ ekaṃ asaṅkhyeyyaṃ dve asaṅkhyeyyāni tīṇi asaṅkhyeyyāni dānapāramiṃ pūretvā buddhena bhavituṃ na sakkā.
Sīlapāramīnekkhammapāramī - pe - upekkhāpāramīsupi eseva nayo.
Pacchimakoṭiyā pana kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo pūretvā buddhena bhavituṃ sakkāti iminā kāraṇena dullabho.