| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Bahujanahitāyāti mahājanassa hitatthāya uppajjati. Bahujanasukhāyāti mahājanassa sukhatthāya uppajjati. Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. Katarasattalokassāti? Yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā dhammaṃ paṭivijjhi, tassa. Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā isipatanaṃ āgamma "dveme, bhikkhave, antā pabbajitena na sevitabbā"ti dhammacakkappavattanasutte (mahāva. 13; saṃ. ni. 5.1081) desite āyasmatā aññāsikoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. Pañcamadivase anattalakkhaṇasuttantapariyosāne (mahāva. 20; saṃ. ni. 3.59) pañcavaggiyā therā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca tīṇi phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno. Gayāsīse ādittapariyāyasuttapariyosāne (mahāva. 54) jaṭilasahassaṃ arahatte patiṭṭhāpesi, tālaṭṭhivane bimbisārappamukhā ekādasa nahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ. Tirokuṭṭaanumodanāvasāne caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. Sumanamālākārasamāgame caturāsītiyā ca. Dhanapālakasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukaājīvakasamāgame caturāsītiyā ca. Ānandaseṭṭhisamāgame caturāsītiyā ca pāṇasahassehi amatapānaṃ pītaṃ. Pāsāṇakacetiye pārāyanasuttantakathādivase cuddasa koṭiyo amatapānaṃ piviṃsu. Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāya nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo, sakkapañhasuttante asīti devatāsahassāni amatapānaṃ piviṃsu. Mahāsamayasuttante maṅgalasuttante cūḷarāhulovāde samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. Etassapi sattalokassa anukampāya uppannoti. Yāvajjadivasā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenāpi ayamattho veditabbo. |
| пали | Комментарии |
| Bahujanahitāyāti mahājanassa hitatthāya uppajjati. | |
| Bahujanasukhāyāti mahājanassa sukhatthāya uppajjati. | |
| Lokānukampāyāti sattalokassa anukampaṃ paṭicca uppajjati. | |
| Katarasattalokassāti? | |
| Yo tathāgatassa dhammadesanaṃ sutvā amatapānaṃ pivitvā dhammaṃ paṭivijjhi, tassa. | |
| Bhagavatā hi mahābodhimaṇḍe sattasattāhaṃ vītināmetvā bodhimaṇḍā isipatanaṃ āgamma "dveme, bhikkhave, antā pabbajitena na sevitabbā"ti dhammacakkappavattanasutte (mahāva. 13; saṃ. ni. 5.1081) desite āyasmatā aññāsikoṇḍaññattherena saddhiṃ aṭṭhārasakoṭisaṅkhā brahmāno amatapānaṃ piviṃsu, etassa sattalokassa anukampāya uppanno. | |
| Pañcamadivase anattalakkhaṇasuttantapariyosāne (mahāva. 20; saṃ. ni. 3.59) pañcavaggiyā therā arahatte patiṭṭhahiṃsu, etassapi sattalokassa anukampāya uppanno. | |
| Tato yasadārakappamukhe pañcapaṇṇāsa purise arahatte patiṭṭhāpesi, tato kappāsikavanasaṇḍe tiṃsa bhaddavaggiye tayo magge ca tīṇi phalāni ca sampāpesi, etassapi sattalokassa anukampāya uppanno. | |
| Gayāsīse ādittapariyāyasuttapariyosāne (mahāva. 54) jaṭilasahassaṃ arahatte patiṭṭhāpesi, tālaṭṭhivane bimbisārappamukhā ekādasa nahutā brāhmaṇagahapatikā satthu dhammadesanaṃ sutvā sotāpattiphale patiṭṭhahiṃsu, ekaṃ nahutaṃ saraṇesu patiṭṭhitaṃ. | |
| Tirokuṭṭaanumodanāvasāne caturāsītiyā pāṇasahassehi amatapānaṃ pītaṃ. | |
| Sumanamālākārasamāgame caturāsītiyā ca. | |
| Dhanapālakasamāgame dasahi pāṇasahassehi, khadiraṅgārajātakasamāgame caturāsītiyā pāṇasahassehi, jambukaājīvakasamāgame caturāsītiyā ca. | |
| Ānandaseṭṭhisamāgame caturāsītiyā ca pāṇasahassehi amatapānaṃ pītaṃ. | |
| Pāsāṇakacetiye pārāyanasuttantakathādivase cuddasa koṭiyo amatapānaṃ piviṃsu. | |
| Yamakapāṭihāriyadivase vīsati pāṇakoṭiyo, tāvatiṃsabhavane paṇḍukambalasilāya nisīditvā mātaraṃ kāyasakkhiṃ katvā sattappakaraṇaṃ abhidhammaṃ desentassa asīti pāṇakoṭiyo, devorohane tiṃsa pāṇakoṭiyo, sakkapañhasuttante asīti devatāsahassāni amatapānaṃ piviṃsu. | |
| Mahāsamayasuttante maṅgalasuttante cūḷarāhulovāde samacittapaṭipadāyāti imesu catūsu ṭhānesu abhisamayaṃ pattasattānaṃ paricchedo natthi. | |
| Etassapi sattalokassa anukampāya uppannoti. | |
| Yāvajjadivasā ito paraṃ anāgate ca sāsanaṃ nissāya saggamokkhamagge patiṭṭhahantānaṃ vasenāpi ayamattho veditabbo. |