Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 9. Campeyyakkhandhako >> 235. Adhammena vaggādikammakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 235. Adhammena vaggādikammakathā Далее >>
Закладка

384. "Cattārimāni, bhikkhave, kammāni – adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammena samaggakammaṃ. Tatra, bhikkhave, yadidaṃ adhammena vaggakammaṃ, idaṃ, bhikkhave, kammaṃ adhammattā vaggattā kuppaṃ aṭṭhānārahaṃ; na, bhikkhave, evarūpaṃ kammaṃ kātabbaṃ, na ca mayā evarūpaṃ kammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ adhammena samaggakammaṃ, idaṃ, bhikkhave, kammaṃ adhammattā kuppaṃ aṭṭhānārahaṃ; na, bhikkhave, evarūpaṃ kammaṃ kātabbaṃ, na ca mayā evarūpaṃ kammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ dhammena vaggakammaṃ, idaṃ, bhikkhave, kammaṃ vaggattā kuppaṃ aṭṭhānārahaṃ; na, bhikkhave, evarūpaṃ kammaṃ kātabbaṃ, na ca mayā evarūpaṃ kammaṃ anuññātaṃ. Tatra, bhikkhave, yadidaṃ dhammena samaggakammaṃ, idaṃ, bhikkhave, kammaṃ dhammattā samaggattā akuppaṃ ṭhānārahaṃ; evarūpaṃ, bhikkhave, kammaṃ kātabbaṃ, evarūpañca mayā kammaṃ anuññātaṃ. Tasmātiha, bhikkhave, evarūpaṃ kammaṃ karissāma yadidaṃ dhammena samagganti – evañhi vo, bhikkhave, sikkhitabba"nti.

пали english - Khematto Bhikkhu Комментарии
384."Cattārimāni, bhikkhave, kammāni – adhammena vaggakammaṃ, adhammena samaggakammaṃ, dhammena vaggakammaṃ, dhammena samaggakammaṃ. “Monks, there are these four transactions: a factional transaction not in accordance with the Dhamma, a united transaction not in accordance with the Dhamma, a factional transaction in accordance with the Dhamma, a united transaction in accordance with the Dhamma.
Tatra, bhikkhave, yadidaṃ adhammena vaggakammaṃ, idaṃ, bhikkhave, kammaṃ adhammattā vaggattā kuppaṃ aṭṭhānārahaṃ; na, bhikkhave, evarūpaṃ kammaṃ kātabbaṃ, na ca mayā evarūpaṃ kammaṃ anuññātaṃ. “Of these, the factional transaction not in accordance with the Dhamma is—because of its factionality, because of its lack of accordance with the Dhamma—reversible and unfit to stand. Monks, this sort of transaction should not be done, nor is this sort of transaction allowed by me.
Tatra, bhikkhave, yadidaṃ adhammena samaggakammaṃ, idaṃ, bhikkhave, kammaṃ adhammattā kuppaṃ aṭṭhānārahaṃ; na, bhikkhave, evarūpaṃ kammaṃ kātabbaṃ, na ca mayā evarūpaṃ kammaṃ anuññātaṃ. “The united transaction not in accordance with the Dhamma is—because of its lack of accordance with the Dhamma1—reversible and unfit to stand. Monks, this sort of transaction should not be done, nor is this sort of transaction allowed by me. Comm. KT: 1. The word adhammena: ‘not in accordance with the Dhamma’, also has the meaning ‘not in accordance with the rule’, drawing a parallel from ...
Все комментарии (1)
Tatra, bhikkhave, yadidaṃ dhammena vaggakammaṃ, idaṃ, bhikkhave, kammaṃ vaggattā kuppaṃ aṭṭhānārahaṃ; na, bhikkhave, evarūpaṃ kammaṃ kātabbaṃ, na ca mayā evarūpaṃ kammaṃ anuññātaṃ. “The factional transaction in accordance with the Dhamma is—because of its factionality—reversible and unfit to stand. Monks, this sort of transaction should not be done, nor is this sort of transaction allowed by me.
Tatra, bhikkhave, yadidaṃ dhammena samaggakammaṃ, idaṃ, bhikkhave, kammaṃ dhammattā samaggattā akuppaṃ ṭhānārahaṃ; evarūpaṃ, bhikkhave, kammaṃ kātabbaṃ, evarūpañca mayā kammaṃ anuññātaṃ. “The united transaction in accordance with the Dhamma is—because of its unity, because of its accordance with the Dhamma—irreversible and fit to stand. This sort of transaction may be done; this sort of transaction is allowed by me.
Tasmātiha, bhikkhave, evarūpaṃ kammaṃ karissāma yadidaṃ dhammena samagganti – evañhi vo, bhikkhave, sikkhitabba"nti. “Thus, monks, you should train yourselves: ‘We will do this sort of transaction, i.e., the united transaction in accordance with the Dhamma.’”