Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 183. Rojamallavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 183. Rojamallavatthu Далее >>
Закладка

302. Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi – "yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya"nti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa – ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – "idha me, bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi – 'yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya'nti. So kho ahaṃ, bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ – ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ, bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, paṭiggaṇheyya me bhagavā"ti? "Tena hi, roja, bhagavantaṃ paṭipucchissāmī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tena hānanda, paṭiyādetū"ti. "Tena hi, roja, paṭiyādehī"ti. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "paṭiggaṇhātu me, bhante, bhagavā ḍākañca piṭṭhakhādanīyañcā"ti. "Tena hi, roja, bhikkhūnaṃ dehī"ti. Atha kho rojo mallo bhikkhūnaṃ deti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. "Paṭiggaṇhatha, bhikkhave, paribhuñjathā"ti. Atha kho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya"nti.

пали english - Khematto Bhikkhu Комментарии
302.Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Now at that time, in Kusinārā, a meal rotation of exquisite meals had been established.
Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi – "yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya"nti. Then, not getting his turn, the thought occurred to Roja the Mallan, “What if I were to keep watch in the meal hall (during the meal)? Whatever isn’t in the meal hall, I’ll prepare.”
Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa – ḍākañca piṭṭhakhādanīyañca. So Roja the Mallan, keeping watch in the meal hall, didn’t see two things: vegetables and non-staple foods made with flour.
Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – "idha me, bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi – 'yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya'nti. Then Roja the Mallan went to Ven. Ānanda and, on arrival, said to him, “Just now, venerable Ānanda, not getting my turn, the thought occurred to me, ‘What if I were to keep watch in the meal hall (during the meal)? Whatever isn’t in the meal hall, I’ll prepare.’
So kho ahaṃ, bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ – ḍākañca piṭṭhakhādanīyañca. “As I was keeping watch in the meal hall, I didn’t see two things: vegetables and non-staple foods made with flour.
Sacāhaṃ, bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, paṭiggaṇheyya me bhagavā"ti? If I were to prepare vegetables and non-staple foods made with flour, would the Blessed One accept them from me?”
"Tena hi, roja, bhagavantaṃ paṭipucchissāmī"ti. “In that case, Roja, I will ask the Blessed One.”
Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Then Ven. Ānanda reported the matter to the Blessed One.
"Tena hānanda, paṭiyādetū"ti. “In that case, Ānanda, let him prepare them.”
"Tena hi, roja, paṭiyādehī"ti. [Ven. Ānanda to Roja:] “In that case, Roja, prepare them.”
Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "paṭiggaṇhātu me, bhante, bhagavā ḍākañca piṭṭhakhādanīyañcā"ti. Then, at the end of the night, Roja the Mallan, having prepared a great deal of vegetables and non-staple foods made with flour, presented them to the Blessed One, (saying,) “Lord, may the Blessed One accept my vegetables and non-staple foods made with flour.”
"Tena hi, roja, bhikkhūnaṃ dehī"ti. “In that case, Roja, give them to the monks.”
Atha kho rojo mallo bhikkhūnaṃ deti. [blank]
Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Anxious, the monks didn’t accept them.
"Paṭiggaṇhatha, bhikkhave, paribhuñjathā"ti. “Accept them, monks, and consume them.”
Atha kho rojo mallo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Then Roja the Mallan, with his own hands, served and satisfied the Blessed One & the Saṅgha of monks with a great deal of vegetables and non-staple foods made with flour. When the Blessed One had washed his hand and withdrawn it from the bowl, he sat to one side.
Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Then the Blessed One, having instructed, urged, roused, & encouraged Roja the Mallan with a Dhamma talk as he was sitting there, got up from his seat and left.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya"nti. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “I allow all vegetables and all non-staple foods made with flour.”