Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 183. Rojamallavatthu
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
183. Rojamallavatthu Далее >>
Закладка

301. Atha kho bhagavā āpaṇe yathābhirantaṃ viharitvā yena kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Assosuṃ kho kosinārakā mallā – "bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī"ti. Te saṅgaraṃ [saṅkaraṃ (ka.)] akaṃsu – "yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo"ti. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu. Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca – "uḷāraṃ kho te idaṃ, āvuso roja, yaṃ tvaṃ bhagavato paccuggamanaṃ akāsī"ti. "Nāhaṃ, bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā; api ca ñātīhi saṅgaro kato – 'yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo"'ti; so kho ahaṃ, bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsinti. Atha kho āyasmā ānando anattamano ahosi' kathañhi nāma rojo mallo evaṃ vakkhatī'ti? Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "ayaṃ, bhante, rojo mallo abhiññāto ñātamanusso. Mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu, bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā"ti. "Na kho taṃ, ānanda, dukkaraṃ tathāgatena, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā"ti.

пали english - Khematto Bhikkhu Комментарии
301.Atha kho bhagavā āpaṇe yathābhirantaṃ viharitvā yena kusinārā tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehi. Then the Blessed One, having stayed at Āpaṇa as long as he liked, set out on a wandering tour toward Kusinārā, along with a large Saṅgha of monks—1,250 monks.
Assosuṃ kho kosinārakā mallā – "bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhatelasehi bhikkhusatehī"ti. The Kusinārā Mallans heard that, “The Blessed One, they say, is coming, along with a large Saṅgha of monks—1,250 monks.”
Te saṅgaraṃ [saṅkaraṃ (ka.)] akaṃsu – "yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo"ti. They made an agreement: “Anyone who doesn’t go out to meet the Blessed One gets fined 500 1.” Comm. KT: 1. This parallels the origin story to NP 10
Все комментарии (1)
Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Now at that time Roja the Mallan was a friend of Ven. Ānanda.
Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā tadavasari. Then the Blessed One, traveling by stages, arrived at Kusinārā.
Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu. The Kusinārā Mallans went out to meet the Blessed One.
Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Roja the Mallan, having gone out to meet the Blessed One, went to Ven. Ānanda and, on arrival, having bowed down to him, stood to one side.
Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca – "uḷāraṃ kho te idaṃ, āvuso roja, yaṃ tvaṃ bhagavato paccuggamanaṃ akāsī"ti. As he was standing there, Ven. Ānanda said to him, “It’s excellent, friend Roja, that you came out to meet the Blessed One.”
"Nāhaṃ, bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā; api ca ñātīhi saṅgaro kato – 'yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo"'ti; so kho ahaṃ, bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsinti. “Venerable sir, the Buddha, Dhamma, or Saṅgha don’t do much for me. But my relatives made this agreement: ‘Anyone who doesn’t go out to meet the Blessed One gets fined 500.’ Venerable Ānanda, it was just out of fear of getting fined by my relatives that I went out to meet the Blessed One.”
Atha kho āyasmā ānando anattamano ahosi' kathañhi nāma rojo mallo evaṃ vakkhatī'ti? Then Ven. Ānanda was displeased, (thinking,) “How could Roja the Mallan say such a thing?”
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then Ven. Ānanda went to the Blessed One and, on arrival, having bowed down to him, sat to one side.
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "ayaṃ, bhante, rojo mallo abhiññāto ñātamanusso. As he was sitting there, Ven. Ānanda said to the Blessed One, “Roja the Mallan, here, is well-known, a famous person.
Mahatthiko kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. “Very influential is the confidence in this Dhamma & Vinaya of famous people such as this.
Sādhu, bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā"ti. “It would be good, lord, if the Blessed One would do something so that Roja the Mallan would gain confidence in this Dhamma & Vinaya.”
"Na kho taṃ, ānanda, dukkaraṃ tathāgatena, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā"ti. “It won’t be difficult, Ānanda, for the Tathāgata to do something so that Roja the Mallan would gain confidence in this Dhamma & Vinaya.”