Закладка |
284.
Atha kho bhagavā andhakavinde yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena belaṭṭho kaccāno rājagahā andhakavindaṃ addhānamaggappaṭipanno hoti, pañcamattehi sakaṭasatehi, sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ, disvāna maggā okkamma aññatarasmiṃ rukkhamūle nisīdi. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca – "icchāmahaṃ, bhante, ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu"nti. "Tena hi tvaṃ, kaccāna, ekaṃyeva guḷakumbhaṃ āharā"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – "ābhato [āhaṭo (sī. syā. ka.)], bhante, guḷakumbho; kathāhaṃ, bhante, paṭipajjāmī"ti? "Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ dehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, bhikkhūnaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī"ti? "Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ yāvadatthaṃ dehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, bhikkhūnaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī"ti? "Tena hi tvaṃ, kaccāna, bhikkhū guḷehi santappehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca – "santappitā, bhante, bhikkhū guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī"ti? "Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ dehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, vighāsādānaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī"ti? "Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, vighāsādānaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī"ti? "Tena hi tvaṃ, kaccāna, vighāsāde guḷehi santappehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūresuṃ, piṭakānipi ucchaṅgepi pūresuṃ. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca – "santappitā, bhante, vighāsādā guḷehi, bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ, bhante, paṭipajjāmī"ti? "Nāhaṃ taṃ, kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so guḷo paribhutto sammā pariṇāmaṃ gaccheyya, aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ, kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi, appāṇake vā udake opilāpehī"ti. "Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā taṃ guḷaṃ appāṇake udake opilāpeti. Atha kho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati [sandhūpāyati (sī. syā.)] sampadhūpāyati. Seyyathāpi nāma phālo divasaṃsantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati.
|
пали |
english - Khematto Bhikkhu |
Комментарии |
284.Atha kho bhagavā andhakavinde yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi.
|
Then the Blessed One, having stayed at Andhakavinda as long as he liked, set out on a wandering tour toward Rājagaha, along with the large Saṅgha of monks—1,250 monks.
|
|
Tena kho pana samayena belaṭṭho kaccāno rājagahā andhakavindaṃ addhānamaggappaṭipanno hoti, pañcamattehi sakaṭasatehi, sabbeheva guḷakumbhapūrehi.
|
Now on that occasion Velaṭṭha Kaccāna was traveling along the road from Rājagha to Andhakavinda with five-hundred carts, all filled with jars of lump sugar.
|
|
Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ, disvāna maggā okkamma aññatarasmiṃ rukkhamūle nisīdi.
|
The Blessed One saw him coming in the distance and, on seeing him, coming down from the road, sat down at the root of a certain tree.
|
|
Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
|
Then Velaṭṭha Kaccāna went to the Blessed One and on arrival, having bowed down to the Blessed One, stood to one side.
|
|
Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca – "icchāmahaṃ, bhante, ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu"nti.
|
As he was standing there, he said to the Blessed One, “I would like to give each monk one jar of lump sugar.”
|
|
"Tena hi tvaṃ, kaccāna, ekaṃyeva guḷakumbhaṃ āharā"ti.
|
“In that case, Kaccāna, bring just one jar of lump sugar.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ etadavoca – "ābhato [āhaṭo (sī. syā. ka.)], bhante, guḷakumbho; kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Responding, “As you say, lord,” to the Blessed One, taking just one jar of lump sugar, he went to the Blessed One and, on arrival, said to him, “I have brought a jar of lump sugar, lord. Now what should I do?”
|
|
"Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ dehī"ti.
|
“In this case, Kaccāna, give sugar lumps to the monks.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, bhikkhūnaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho.
|
Responding, “As you say, lord,” to the Blessed One, having given sugar lumps to the monks, said to the Blessed One, “Lord, I have given sugar lumps to the monks, but there is a lot of sugar left over.
|
|
Kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Now what should I do?”
|
|
"Tena hi tvaṃ, kaccāna, bhikkhūnaṃ guḷaṃ yāvadatthaṃ dehī"ti.
|
“In this case, Kaccāna, give sugar lumps to the monks, as much as they want.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhūnaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, bhikkhūnaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho.
|
Responding, “As you say, lord,” to the Blessed One, having given sugar lumps to the monks, as much as they wanted, said to the Blessed One, “Lord, I have given sugar lumps to the monks, as much as they wanted, but there is a lot of sugar left over.
|
|
Kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Now what should I do?”
|
|
"Tena hi tvaṃ, kaccāna, bhikkhū guḷehi santappehī"ti.
|
“In this case, Kaccāna, satisfy1 the monks with sugar lumps.”
|
Comm. KT: 1. Apparently this word means to give them even more than they would politely accept.
Все комментарии (1)
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā bhikkhū guḷehi santappesi.
|
Responding, “As you say, lord,” to the Blessed One, he satisfied the monks with sugar lumps.
|
|
Ekacce bhikkhū pattepi pūresuṃ parissāvanānipi thavikāyopi pūresuṃ.
|
Some monks filled their bowls, some water-strainers and bags.
|
|
Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca – "santappitā, bhante, bhikkhū guḷehi, bahu cāyaṃ guḷo avasiṭṭho.
|
Then Velaṭṭha Kaccāna, having satisfied the monks with sugar lumps, said to the Blessed One, “ I have satisfied the monks with sugar lumps, but there is a lot of sugar left over.
|
|
Kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Now what should I do?”
|
|
"Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ dehī"ti.
|
“In this case, Kaccāna, give sugar lumps to those who live off of scraps.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, vighāsādānaṃ guḷo, bahu cāyaṃ guḷo avasiṭṭho.
|
Responding, “As you say, lord,” to the Blessed One, having given sugar lumps to those who live off of scraps, said to the Blessed One, “Lord, I have given sugar lumps to those who live off of scraps, but there is a lot of sugar left over.
|
|
Kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Now what should I do?”
|
|
"Tena hi tvaṃ, kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī"ti.
|
“In this case, Kaccāna, give sugar lumps to those who live off of scraps, as much as they want.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca – "dinno, bhante, vighāsādānaṃ guḷo yāvadattho, bahu cāyaṃ guḷo avasiṭṭho.
|
Responding, “As you say, lord,” to the Blessed One, having given sugar lumps to those who live off of scraps, as much as they wanted, said to the Blessed One, “Lord, I have given sugar lumps to those who live off of scraps, as much as they wanted, but there is a lot of sugar left over.
|
|
Kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Now what should I do?”
|
|
"Tena hi tvaṃ, kaccāna, vighāsāde guḷehi santappehī"ti.
|
“In this case, Kaccāna, satisfy those who live off of scraps with sugar lumps.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā vighāsāde guḷehi santappesi.
|
Responding, “As you say, lord,” to the Blessed One, he satisfied those who live off of scraps with sugar lumps.
|
|
Ekacce vighāsādā kolambepi ghaṭepi pūresuṃ, piṭakānipi ucchaṅgepi pūresuṃ.
|
Some of them filled pitchers and pots, some filled baskets and the laps of their robes.
|
|
Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca – "santappitā, bhante, vighāsādā guḷehi, bahu cāyaṃ guḷo avasiṭṭho.
|
Then Velaṭṭha Kaccāna, having satisfied those who live off of scraps with sugar lumps, said to the Blessed One, “ I have satisfied those who live off of scraps with sugar lumps, but there is a lot of sugar left over.
|
|
Kathāhaṃ, bhante, paṭipajjāmī"ti?
|
Now what should I do?”
|
|
"Nāhaṃ taṃ, kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa so guḷo paribhutto sammā pariṇāmaṃ gaccheyya, aññatra tathāgatassa vā tathāgatasāvakassa vā.
|
“Kaccāna, I don’t see that person in this world—with its devas, Māras, & Brahmās, in this generation with its royalty & commonfolk—by whom this sugar, having been consumed, would be rightly digested, aside from a Tathāgata or a Tathāgata’s disciple.
|
|
Tena hi tvaṃ, kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi, appāṇake vā udake opilāpehī"ti.
|
“In that case, Kaccāna, throw the sugar away in a place without vegetation, or dump it in water with no living beings.”
|
|
"Evaṃ, bhante"ti kho belaṭṭho kaccāno bhagavato paṭissuṇitvā taṃ guḷaṃ appāṇake udake opilāpeti.
|
Responding, “As you say, lord” to the Blessed One, Velaṭṭha Kaccāna dumped the sugar in water with no living beings.
|
|
Atha kho so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati [sandhūpāyati (sī. syā.)] sampadhūpāyati.
|
And the sugar, when dropped in the water, hissed & sizzled, seethed & steamed.
|
|
Seyyathāpi nāma phālo divasaṃsantatto udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati ciṭiciṭāyati padhūpāyati sampadhūpāyati.
|
Just as an iron ball heated all day, when tossed in the water, hisses & sizzles, seethes & steams, in the same way the sugar, when dropped in the water, hissed & sizzled, seethed & steamed.
|
|