| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, yāguñca madhugoḷakañcā"ti. |
| пали | english - Khematto Bhikkhu | Комментарии |
| Atha kho bhagavā taṃ brāhmaṇaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. | Then the Blessed One, having expressed his appreciation to the brahman with these verses, got up from his seat and left. | |
| Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, yāguñca madhugoḷakañcā"ti. | Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow conjey and honey-lumps.” |