Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 6. Bhesajjakkhandhako >> 170. Yāgumadhugoḷakānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
170. Yāgumadhugoḷakānujānanā Далее >>
Закладка

282. Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā buddhappamukhassa bhikkhusaṅghassa piṭṭhito piṭṭhito anubandhā honti – yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti, pañcamattāni ca vighāsādasatāni. Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasari. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi – "atītāni [adhikāni (sī. syā.)] kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa 'yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī'ti, na ca me paṭipāṭi labbhati, ahañcamhi ekattako [ekato (sī. syā.)], bahu ca me gharāvāsattho hāyati. Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya"nti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa – yāguñca madhugoḷakañca. Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – "idha me, bho ānanda, paṭipāṭiṃ alabhantassa etadahosi 'atītāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa, yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmīti. Na ca me paṭipāṭi labbhati, ahañcamhi ekattako, bahu ca me gharāvāsattho hāyati. Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya'nti. So kho ahaṃ, bho ānanda, bhattaggaṃ olokento dve nāddasaṃ – yāguñca madhugoḷakañca. Sacāhaṃ, bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, paṭiggaṇheyya me bhavaṃ gotamo"ti? "Tena hi, brāhmaṇa, bhagavantaṃ paṭipucchissāmī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Tena hānanda, paṭiyādetūti. Tena hi, brāhmaṇa, paṭiyādehīti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato upanāmesi – paṭiggaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcāti. Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca –

пали english - Khematto Bhikkhu Комментарии
282.Atha kho bhagavā bārāṇasiyaṃ yathābhirantaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi, mahatā bhikkhusaṅghena saddhiṃ, aḍḍhatelasehi bhikkhusatehi. Then the Blessed One, having stayed at Bārāṇasī as long as he liked, set out on a wandering tour toward Andhakavinda, along with a large Saṅgha of monks—1,250 monks.
Tena kho pana samayena jānapadā manussā bahuṃ loṇampi, telampi, taṇḍulampi, khādanīyampi sakaṭesu āropetvā buddhappamukhassa bhikkhusaṅghassa piṭṭhito piṭṭhito anubandhā honti – yadā paṭipāṭiṃ labhissāma tadā bhattaṃ karissāmāti, pañcamattāni ca vighāsādasatāni. And at that time the people in the countryside, having loaded up a lot of salt, oil, rice, and non-staple foods into carts, (thinking,) “When we get our turn, we’ll make a meal,” followed along right behind the Saṅgha of monks, with the Buddha at its head, as did approximately five hundred of those who live off of scraps.
Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasari. Then the Blessed One, traveling by stages, arrived at Andhakavinda.
Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi – "atītāni [adhikāni (sī. syā.)] kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa 'yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī'ti, na ca me paṭipāṭi labbhati, ahañcamhi ekattako [ekato (sī. syā.)], bahu ca me gharāvāsattho hāyati. Then a certain brahman, not getting a turn, had the thought, “I’ve been following the Saṅgha of monks, with the Buddha at its head, for upwards of two months (thinking,) ‘When I get my turn, I’ll make a meal.’ I’m alone and my many household aims are falling to waste.
Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya"nti. “What if I were to keep watch1 in the meal hall (during the meal)? Whatever isn’t in the meal hall, I’ll prepare.” Comm. KT: 1. In other words, watch and take note of what people are offering.
Все комментарии (1)
Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa – yāguñca madhugoḷakañca. Then the brahman, keeping watch in the meal hall, didn’t see two things: conjey and honey-lumps.
Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami, upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca – "idha me, bho ānanda, paṭipāṭiṃ alabhantassa etadahosi 'atītāni kho me dve māsāni buddhappamukhaṃ bhikkhusaṅghaṃ anubandhantassa, yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmīti. Then the brahman went to Ven. Ānanda and, on arrival, said to him, “Just now, Venerable Ānanda, not getting my turn, the thought occurred to me, ‘I’ve been following the Saṅgha of monks, with the Buddha at its head, for upwards of two months (thinking,) “When I get my turn, I’ll make a meal.”
Na ca me paṭipāṭi labbhati, ahañcamhi ekattako, bahu ca me gharāvāsattho hāyati. I’m alone and my many household aims are falling to waste.
Yaṃnūnāhaṃ bhattaggaṃ olokeyyaṃ; yaṃ bhattagge nāssa, taṃ paṭiyādeyya'nti. What if I were to keep watch in the meal hall? Whatever isn’t in the meal hall, I’ll prepare.’
So kho ahaṃ, bho ānanda, bhattaggaṃ olokento dve nāddasaṃ – yāguñca madhugoḷakañca. Venerable Ānanda, as I was keeping watch in the meal hall, I didn’t see two things: conjey and honey-lumps.
Sacāhaṃ, bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, paṭiggaṇheyya me bhavaṃ gotamo"ti? If I were to prepare conjey and honey-lumps, would Master Gotama accept them from me?”
"Tena hi, brāhmaṇa, bhagavantaṃ paṭipucchissāmī"ti. “In that case, brahman, I will ask the Blessed One.”
Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Then Ven. Ānanda reported the matter to the Blessed One.
Tena hānanda, paṭiyādetūti. “In that case, Ānanda, let him prepare them.”
Tena hi, brāhmaṇa, paṭiyādehīti. [Ven. Ānanda to the brahman:] “In this case, brahman, prepare them.”
Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato upanāmesi – paṭiggaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcāti. Then, as the night was ending, the brahman, having prepared a great quantity of conjey and honey-lumps, presented them to the Blessed One, (saying,) “May Master Gotama accept my conjey and honey-lumps.”
Tena hi, brāhmaṇa, bhikkhūnaṃ dehīti. “In that case, brahman, give them to the monks.”
Bhikkhū kukkuccāyantā na paṭiggaṇhanti. Anxious, the monks didn’t accept them.
Paṭiggaṇhatha, bhikkhave, paribhuñjathāti. “Accept them, monks, and consume them.”
Atha kho so brāhmaṇo buddhappamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Then the brahman, with his own hands, served and satisfied the Saṅgha of monks with the Buddha at its head with a great deal of conjey and honey-lumps. When the Blessed One had washed his hand and withdrawn it from the bowl, he sat to one side.
Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca – As he was sitting there, the Blessed One said to him,