Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 140. Dvevācikādipavāraṇā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 140. Dvevācikādipavāraṇā Далее >>
Закладка

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi - pe - suttantikehi suttantaṃ saṅgāyantehi… vinayadharehi vinayaṃ vinicchinantehi… dhammakathikehi dhammaṃ sākacchantehi… bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṃ evaṃ hoti – "bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissatī"ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi - pe - suttantikehi suttantaṃ saṅgāyantehi… vinayadharehi vinayaṃ vinicchinantehi… dhammakathikehi dhammaṃ sākacchantehi… bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā hoti. “Monks, there is the case where, at a certain monastery on the day of the Invitation most of the day and night is spent with the monks speaking Dhamma … with sutta-monks chanting the suttas together … with Vinaya experts analyzing the Vinaya … with Dhamma-speakers discussing the Dhamma … with the monks quarreling1. Comm. KT: 1. kalahaṁ karoti can also mean ‘to make an uproar’. The Commentaries offer no explanation of what the monks might be quarreling about or wh...
Все комментарии (1)
Tatra ce bhikkhūnaṃ evaṃ hoti – "bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā. “If the thought occurs to the monks there, ‘Most of the day and night has been spent with the monks making an uproar.
Sace saṅgho tevācikaṃ pavāressati, appavāritova saṅgho bhavissati, athāyaṃ ratti vibhāyissatī"ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – If the Saṅgha invites by three statements, the night will end and the Saṅgha will not have (all) invited,’ “(then) an experienced and competent monk should inform the Saṅgha: