Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 133. Sīmottantikapeyyālaṃ
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
133. Sīmottantikapeyyālaṃ Далее >>
Закладка

227. Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. Te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkamantī"ti - pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti - pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamante - pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante - pe - te na suṇanti "aññe āvāsikā bhikkhū antosīmaṃ okkamantī"ti - pe - te na suṇanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti - pe -.

пали english - Khematto Bhikkhu Комментарии
227.Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti, pañca vā atirekā vā. “Monks, there is the case where, in a certain residence, on the day of the Invitation, several resident monks gather—five or more.
Te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkamantī"ti - pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti - pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamante - pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkante - pe - te na suṇanti "aññe āvāsikā bhikkhū antosīmaṃ okkamantī"ti - pe - te na suṇanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti - pe -. “They don’t1 know that other resident monks are entering the territory. … “They don’t know that other resident monks have entered the territory. … “They don’t see other resident monks entering the territory. … “They don’t see other resident monks who have entered the territory. … “They don’t hear that, ‘Other resident monks are entering the territory.’ … “They don’t hear that, ‘Other resident monks have entered the territory.’ … Comm. KT: 1. The PTS edition gives the case where they do know, see, or hear as the example, but in Horner’s translation there is a note explaining th...
Все комментарии (1)