Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 124. Saṅghapavāraṇādippabhedā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 124. Saṅghapavāraṇādippabhedā Далее >>
Закладка

Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena, bhikkhave, bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhū āgacchanti, tehi saddhiṃ pavāretabbaṃ; no ce āgacchanti, 'ajja me pavāraṇā'ti adhiṭṭhātabbaṃ. No ce adhiṭṭheyya, āpatti dukkaṭassa.

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. “Monks, there is the case where there is one monk staying in a certain residence on the day of the Invitation.
Tena, bhikkhave, bhikkhunā yattha bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. “Having swept the place where the monks gather—an assembly hall, a pavilion, or the root of a tree—having set out drinking water and washing water, having laid out a seat, having made a light, he should sit down.
Sace aññe bhikkhū āgacchanti, tehi saddhiṃ pavāretabbaṃ; no ce āgacchanti, 'ajja me pavāraṇā'ti adhiṭṭhātabbaṃ. “If other monks arrive, he should invite together with them. If not, he should determine: ‘Today is my Invitation.’
No ce adhiṭṭheyya, āpatti dukkaṭassa. If he does not determined (this): an offense of wrong doing.