Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 124. Saṅghapavāraṇādippabhedā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 124. Saṅghapavāraṇādippabhedā Далее >>
Закладка

Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – "bhagavatā anuññātaṃ pañcannaṃ saṅghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ. Mayañcamhā tayo janā. Kathaṃ nu kho amhehi pavāretabba"nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, tiṇṇaṃ aññamaññaṃ pavāretuṃ. Evañca pana, bhikkhave, pavāretabbaṃ. Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā –

пали english - Khematto Bhikkhu Комментарии
Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Now on that occasion there were three monks staying in a certain residence on the day of the Invitation.
Atha kho tesaṃ bhikkhūnaṃ etadahosi – "bhagavatā anuññātaṃ pañcannaṃ saṅghe pavāretuṃ, catunnaṃ aññamaññaṃ pavāretuṃ. Then the thought occurred to them, “It has been laid down by the Blessed One for the Saṅgha to invite when there are five, and that a mutual Invitation be performed when there are four.
Mayañcamhā tayo janā. But we are three people—
Kathaṃ nu kho amhehi pavāretabba"nti? how should we invite?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Anujānāmi, bhikkhave, tiṇṇaṃ aññamaññaṃ pavāretuṃ. “Monks, I allow that a mutual Invitation be performed when there are three.”
Evañca pana, bhikkhave, pavāretabbaṃ. “And, monks, you should invite like this:
Byattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā – “An experienced and competent monk should inform the monks: