Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 4. Pavāraṇākkhandhako >> 124. Saṅghapavāraṇādippabhedā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
124. Saṅghapavāraṇādippabhedā Далее >>
Закладка

215. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi – "bhagavatā paññattaṃ 'saṅghena pavāretabba'nti. Mayañcamhā pañca janā. Kathaṃ nu kho amhehi pavāretabba"nti? Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, pañcannaṃ saṅghe pavāretunti.

пали english - Khematto Bhikkhu Комментарии
215.Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Now on that occasion there were five monks staying in a certain residence on the day of the Invitation.
Atha kho tesaṃ bhikkhūnaṃ etadahosi – "bhagavatā paññattaṃ 'saṅghena pavāretabba'nti. Then the thought occurred to them, “It has been laid down by the Blessed One that the Saṅgha should invite.
Mayañcamhā pañca janā. But we are five people—
Kathaṃ nu kho amhehi pavāretabba"nti? how should we invite?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Anujānāmi, bhikkhave, pañcannaṃ saṅghe pavāretunti. “I allow the Saṅgha to invite when there are five.”