Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 110. Pañcannaṃ appahitepi anujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 110. Pañcannaṃ appahitepi anujānanā Далее >>
Закладка

Idha pana, bhikkhave, sāmaṇerī sikkhaṃ samādiyitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi sikkhaṃ samādiyitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "sikkhāsamādānaṃ ussukkaṃ karissāmī"ti. Sattāhaṃ sannivatto kātabboti.

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, sāmaṇerī sikkhaṃ samādiyitukāmā hoti. “desires to undertake the (female trainee’s) training.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi sikkhaṃ samādiyitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "sikkhāsamādānaṃ ussukkaṃ karissāmī"ti. “If she should send a messenger to the presence of the monks, (saying,) ‘Because I desire to undertake the training, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘I will make an effort for her to undertake the training,’
Sattāhaṃ sannivatto kātabboti. The return should be made in seven days.”