Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Idha pana, bhikkhave, sāmaṇerī sikkhaṃ samādiyitukāmā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi sikkhaṃ samādiyitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "sikkhāsamādānaṃ ussukkaṃ karissāmī"ti. Sattāhaṃ sannivatto kātabboti. |
пали | english - Khematto Bhikkhu | Комментарии |
Idha pana, bhikkhave, sāmaṇerī sikkhaṃ samādiyitukāmā hoti. | “desires to undertake the (female trainee’s) training. | |
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "ahañhi sikkhaṃ samādiyitukāmā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "sikkhāsamādānaṃ ussukkaṃ karissāmī"ti. | “If she should send a messenger to the presence of the monks, (saying,) ‘Because I desire to undertake the training, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘I will make an effort for her to undertake the training,’ | |
Sattāhaṃ sannivatto kātabboti. | The return should be made in seven days.” |