Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 110. Pañcannaṃ appahitepi anujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 110. Pañcannaṃ appahitepi anujānanā Далее >>
Закладка

Idha pana, bhikkhave, bhikkhuniyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "anabhirati me uppannā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "anabhirataṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssā karissāmī"ti. Sattāhaṃ sannivatto kātabbo.

пали english - Khematto Bhikkhu Комментарии
Idha pana, bhikkhave, bhikkhuniyā anabhirati uppannā hoti. “Monks, there is the case where dissatisfaction (with the holy life) has arisen in a bhikkhunī.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "anabhirati me uppannā, āgacchantu ayyā, icchāmi ayyānaṃ āgata"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, appahitepi, pageva pahite – "anabhirataṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssā karissāmī"ti. “If she should send a messenger to the presence of the monks, (saying,) ‘(Because) dissatisfaction has arisen in me, may the masters come. I want the masters to come,’ “one may go on seven-day business even if not sent for, all the more if sent for, thinking, ‘I will allay her dissatisfaction, or get someone to allay it, or I will give a Dhamma talk to her.’
Sattāhaṃ sannivatto kātabbo. The return should be made in seven days.