Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 109. Sattāhakaraṇīyānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 109. Sattāhakaraṇīyānujānanā Далее >>
Закладка

190. Idha pana, bhikkhave, upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti. Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, pahite, na tveva appahite. Sattāhaṃ sannivatto kātabbo.

пали english - Khematto Bhikkhu Комментарии
190.Idha pana, bhikkhave, upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti. “Monks, there is the case where a dwelling dedicated to the Saṅgha has been built by a female lay follower.
Sā ce bhikkhūnaṃ santike dūtaṃ pahiṇeyya – "āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti, gantabbaṃ, bhikkhave, sattāhakaraṇīyena, pahite, na tveva appahite. “If she should send a messenger to the presence of the monks, (saying,) ‘May the reverend ones please come; I want to give a gift, to hear the Dhamma, to see the monks,’ “one may go on seven-day business if sent for, but not if not sent for.
Sattāhaṃ sannivatto kātabbo. The return should be made in seven days.