Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 3. Vassūpanāyikakkhandhako >> 109. Sattāhakaraṇīyānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
109. Sattāhakaraṇīyānujānanā Далее >>
Закладка

187. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena kosalesu janapade udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So bhikkhūnaṃ santike dūtaṃ pāhesi – "āgacchantu bhadantā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Bhikkhū evamāhaṃsu – "bhagavatā, āvuso, paññattaṃ 'na vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā'ti. Āgametu udeno upāsako, yāva bhikkhū vassaṃ vasanti. Vassaṃvuṭṭhā āgamissanti. Sace panassa accāyikaṃ karaṇīyaṃ, tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetū"ti. Udeno upāsako ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā mayā pahite na āgacchissanti. Ahañhi dāyako kārako saṅghupaṭṭhāko"ti. Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. Bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā, upāsakassa, upāsikāya – anujānāmi, bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. Sattāhaṃ sannivatto kātabbo".

пали english - Khematto Bhikkhu Комментарии
187.Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Then the Blessed One, having stayed at Rājagaha as long as he liked, set out on a wandering tour toward Sāvatthī,
Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. and traveling by stages, arrived at Sāvatthī.
Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. There in Sāvatthī he stayed at Jeta’s Grove, Anāthapiṇḍika’s Monastery.
Tena kho pana samayena kosalesu janapade udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. Now at that time a dwelling dedicated to the Saṅgha had been built by Udena the lay-follower in the Kosalan countryside.
So bhikkhūnaṃ santike dūtaṃ pāhesi – "āgacchantu bhadantā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. He sent a messenger to the presence of the monks, (saying,) “May the reverend ones come; I want to give a gift, to hear the Dhamma, to see the monks.”
Bhikkhū evamāhaṃsu – "bhagavatā, āvuso, paññattaṃ 'na vassaṃ upagantvā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā'ti. The monks said, “Friend, it has been laid down by the Blessed One that, having entered for the Rains, one should not set out on a walking tour without having stayed either the first three months or the last three months.
Āgametu udeno upāsako, yāva bhikkhū vassaṃ vasanti. “May Udena the lay-follower wait. When the monks, who are staying for the Rains,
Vassaṃvuṭṭhā āgamissanti. have finished staying for the Rains, they will go.
Sace panassa accāyikaṃ karaṇīyaṃ, tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetū"ti. But if it’s an urgent matter, he may he build the residence in the presence of the resident monks there.”
Udeno upāsako ujjhāyati khiyyati vipāceti – "kathañhi nāma bhadantā mayā pahite na āgacchissanti. Udena the lay-follower criticized and complained and spread it about, “How can the reverend ones not come when I have sent for them?
Ahañhi dāyako kārako saṅghupaṭṭhāko"ti. I’m a donor, a builder, and a supporter of the Saṅgha!”
Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khiyyantassa vipācentassa. The monks heard Udena the lay-follower criticizing and complaining and spreading it about.
Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Then the monks reported the matter to the Blessed One.
Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – "anujānāmi, bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. Then the Blessed One, having given a Dhamma talk with regard to this cause, to this incident, addressed the monks: “Monks, I allow you to go for seven-day business when sent for by seven (classes of people) but not if not sent for:
Bhikkhussa, bhikkhuniyā, sikkhamānāya, sāmaṇerassa, sāmaṇeriyā, upāsakassa, upāsikāya – anujānāmi, bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite. a monk, a bhikkhunī, a female trainee, a novice, a female novice, a male lay follower, a female lay follower. “I allow you to go for seven-day business when sent for by these seven (classes of people), but not if not sent for.
Sattāhaṃ sannivatto kātabbo". “The return should be made in seven days.”