Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 90. Ummattakasammuti
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 90. Ummattakasammuti Далее >>
Закладка

"Suṇātu me, bhante, saṅgho. Gaggo bhikkhu ummattako – saratipi uposathaṃ napi sarati, saratipi saṅghakammaṃ napi sarati, āgacchatipi uposathaṃ napi āgacchati, āgacchatipi saṅghakammaṃ napi āgacchati. Yadi saṅghassa pattakallaṃ, saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ dadeyya. Sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya, saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya, saṅghakammaṃ kareyya. Esā ñatti.

пали english - Khematto Bhikkhu Комментарии
"Suṇātu me, bhante, saṅgho. “‘Venerable sirs, may the Saṅgha listen to me.
Gaggo bhikkhu ummattako – saratipi uposathaṃ napi sarati, saratipi saṅghakammaṃ napi sarati, āgacchatipi uposathaṃ napi āgacchati, āgacchatipi saṅghakammaṃ napi āgacchati. The monk Gagga is insane. He sometimes remembers the Uposatha and sometimes doesn’t. He sometimes remembers a Saṅgha transaction and sometimes doesn’t. He sometimes comes to the Uposatha and sometimes doesn’t. He sometimes comes to a Saṅgha transaction and sometimes doesn’t.
Yadi saṅghassa pattakallaṃ, saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ dadeyya. “‘If the Saṅgha is ready, it should give the monk Gagga, who is insane, an insanity authorization,
Sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya, saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya, saṅghakammaṃ kareyya. so that whether he remembers the Uposatha or not, whether he remembers the Saṅgha transaction or not, whether he comes to the Uposatha or not, whether he comes to the Saṅgha transaction or not, the Saṅgha may perform the Uposatha, may do a Saṅgha transaction, with Gagga or without him.
Esā ñatti. “‘This is the motion.