Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 2. Uposathakkhandhako >> 85. Pubbakaraṇānujānanā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
85. Pubbakaraṇānujānanā Далее >>
Закладка

159. Tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āvāsikā bhikkhū uposathāgāraṃ na sammajjissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, uposathāgāraṃ sammajjitunti.

пали english - Khematto Bhikkhu Комментарии
159.Tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Now on that occasion, on the day of the Uposatha, in a certain residence the Uposatha hall was dirty.
Āgantukā bhikkhū ujjhāyanti khiyyanti vipācenti – "kathañhi nāma āvāsikā bhikkhū uposathāgāraṃ na sammajjissantī"ti. Incoming monks criticized and complained and spread it about, “How can these monks not sweep the Uposatha hall?”
Bhagavato etamatthaṃ ārocesuṃ. They reported the matter to the Blessed One.
Anujānāmi, bhikkhave, uposathāgāraṃ sammajjitunti. “Monks, I allow you to sweep the Uposatha hall.”