| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo, aññatra saṅghena aññatra antarāyā. Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena aññatra antarāyā. |
| пали | english - Khematto Bhikkhu | Комментарии |
| Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo, aññatra saṅghena aññatra antarāyā. | “Monks, on the day of the Uposatha, (one should not go) from a residence or non-residence with monks to a residence without monks … | |
| Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo, aññatra saṅghena aññatra antarāyā. | “to a non-residence without monks … | |
| Na, bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo, aññatra saṅghena aññatra antarāyā. | “to a residence or non-residence without monks unless going with a Saṅgha, unless there are obstructions. |