Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

24. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti [abhinanduṃ (syā.)]. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. Tena kho pana samayena cha loke arahanto honti.

пали english - Khematto Bhikkhu Комментарии
24.Idamavoca bhagavā. That is what the Blessed One said.
Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti [abhinanduṃ (syā.)]. Gratified, the group of five monks delighted in the Blessed One’s words.
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu. And while this explanation was being given, the minds of the group of five monks, through lack of clinging/sustenance, were released from effluents.
Tena kho pana samayena cha loke arahanto honti. At that time there were six arahants in the world.