Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

17. Pavattite ca pana bhagavatā dhammacakke, bhummā devā saddamanussāvesuṃ – "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti. Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ - pe - cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā - pe - yāmā devā - pe - tusitā devā - pe - nimmānaratī devā - pe - paranimmitavasavattī devā - pe - brahmakāyikā devā saddamanussāvesuṃ – "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti. Itiha, tena khaṇena, tena layena [tena layenāti padadvayaṃ sī. syā. potthakesu natthi] tena muhuttena yāva brahmalokā saddo abbhuggacchi. Ayañca dasasahassilokadhātu saṃkampi sampakampi sampavedhi ; appamāṇo ca uḷāro obhāso loke pāturahosi, atikkamma devānaṃ devānubhāvaṃ. Atha kho bhagavā imaṃ udānaṃ udānesi – "aññāsi vata, bho koṇḍañño, aññāsi vata bho koṇḍañño"ti. Iti hidaṃ āyasmato koṇḍaññassa 'aññāsikoṇḍañño' tveva nāmaṃ ahosi.

пали english - Khematto Bhikkhu Комментарии
17.Pavattite ca pana bhagavatā dhammacakke, bhummā devā saddamanussāvesuṃ – "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ, appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti. And when the Blessed One had set the Wheel of Dhamma in motion, the earth devas cried out: “At Bārāṇasī, in the Game Refuge at Isipatana, the Blessed One has set in motion the unexcelled Wheel of Dhamma that cannot be stopped by brahman or contemplative, deva, Māra, or Brahmā, or anyone in the cosmos.”
Bhummānaṃ devānaṃ saddaṃ sutvā cātumahārājikā devā saddamanussāvesuṃ - pe - cātumahārājikānaṃ devānaṃ saddaṃ sutvā tāvatiṃsā devā - pe - yāmā devā - pe - tusitā devā - pe - nimmānaratī devā - pe - paranimmitavasavattī devā - pe - brahmakāyikā devā saddamanussāvesuṃ – "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti. On hearing the earth devas’ cry, the devas of the Four Kings’ Heaven took up the cry. On hearing the devas of the Four Great Kings’ cry, the devas of the Thirty-three took up the cry. the Yama devas… the Tusita devas… the Nimmānarati devas… the Paranimmita-vasavatti devas… the devas of Brahmā’s retinue took up the cry: “At Bārāṇasī, in the Game Refuge at Isipatana, the Blessed One has set in motion the unexcelled Wheel of Dhamma that cannot be stopped by brahman or contemplative, deva, Māra, or Brahmā, or anyone at all in the cosmos.”
Itiha, tena khaṇena, tena layena [tena layenāti padadvayaṃ sī. syā. potthakesu natthi] tena muhuttena yāva brahmalokā saddo abbhuggacchi. So in that moment, that instant, the cry shot right up to the Brahmā worlds.
Ayañca dasasahassilokadhātu saṃkampi sampakampi sampavedhi ; appamāṇo ca uḷāro obhāso loke pāturahosi, atikkamma devānaṃ devānubhāvaṃ. And this ten-thousand fold cosmos shivered & quivered & quaked, while a great, measureless radiance appeared in the cosmos, surpassing the deva-effulgence of the devas.
Atha kho bhagavā imaṃ udānaṃ udānesi – "aññāsi vata, bho koṇḍañño, aññāsi vata bho koṇḍañño"ti. Then the Blessed One exclaimed: “So you really know, Kondañña? So you really know?”
Iti hidaṃ āyasmato koṇḍaññassa 'aññāsikoṇḍañño' tveva nāmaṃ ahosi. And that is how Ven. Kondañña acquired the name Aññā-Kondañña—Kondañña who knows.