Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Большой раздел (махавагга) >> 1. Большой раздел >> 6. Pañcavaggiyakathā
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад 6. Pañcavaggiyakathā Далее >>
Закладка

16. "Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā.)] paccaññāsiṃ. Ñāṇañca pana me dassanaṃ udapādi – akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo"ti. Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti [idamavoca - pe - abhinanduntivākyaṃ sī. syā. potthakesu natthi].

пали english - Khematto Bhikkhu Комментарии
16."Yāvakīvañca me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti paccaññāsiṃ. “And, monks, as long as this—my three-round, twelve-permutation knowledge & vision concerning these four noble truths as they have come to be—was not pure, I did not claim to have directly awakened to the right self-awakening unexcelled in the cosmos with its deities, Māras, & Brahmās, with its contemplatives & brahmans, its royalty & commonfolk.
Yato ca kho me, bhikkhave, imesu catūsu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi, athāhaṃ, bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddhoti [abhisambuddho (sī. syā.)] paccaññāsiṃ. “And, monks, as long as this—my three-round, twelve-permutation knowledge & vision concerning these four noble truths as they have come to be—was not pure, I did not claim to have directly awakened to the right self-awakening unexcelled in the cosmos with its deities, Māras, & Brahmās, with its contemplatives & brahmans, its royalty & commonfolk.
Ñāṇañca pana me dassanaṃ udapādi – akuppā me vimutti, ayamantimā jāti, natthi dāni punabbhavo"ti. Knowledge & vision arose in me: ‘Unprovoked is my release. This is the last birth. There is now no further becoming.’”
Idamavoca bhagavā attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinandunti [idamavoca - pe - abhinanduntivākyaṃ sī. syā. potthakesu natthi].