Закладка |
12.
Atha kho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo, yena pañcavaggiyā bhikkhū tenupasaṅkami. Addasaṃsu kho pañcavaggiyā bhikkhū bhagavantaṃ dūratova āgacchantaṃ; disvāna aññamaññaṃ katikaṃ [idaṃ padaṃ kesuci natthi] saṇṭhapesuṃ – "ayaṃ, āvuso, samaṇo gotamo āgacchati, bāhulliko padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ, sace so ākaṅkhissati nisīdissatī"ti. Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā [tathā tathā te (sī. syā.)] pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ, eko pādapīṭhaṃ, eko pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane; nisajja kho bhagavā pāde pakkhālesi. Apissu [api ca kho (pāsarāsisuttha)] bhagavantaṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – "mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha [samudācarittha (sī. syā.)]. Arahaṃ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā [yathānusiṭṭhaṃ paṭipajjamānā (syā.)] nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ – "tāyapi kho tvaṃ, āvuso gotama, iriyāya [cariyāya (syā.)], tāya paṭipadāya, tāya dukkarakārikāya nevajjhagā uttari manussadhammā [uttarimanussadhammaṃ (syā. ka.)] alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi, bāhulliko padhānavibbhanto āvatto bāhullāya, adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesa"nti? Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – "na, bhikkhave, tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya; arahaṃ, bhikkhave, tathāgato sammāsambuddho. Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ - pe -. Dutiyampi kho bhagavā pañcavaggiye bhikkhū etadavoca - pe -. Tatiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ – "tāyapi kho tvaṃ, āvuso gotama, iriyāya, tāya paṭipadāya, tāya dukkarakārikāya nevajjhagā uttari manussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi, bāhulliko padhānavibbhanto āvatto bāhullāya, adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesa"nti? Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – "abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta"nti [bhāsitametanti (sī. syā. ka.) ṭīkāyo oloketabbā] ? "Nohetaṃ, bhante". Arahaṃ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃbrahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti. Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ. Atha kho pañcavaggiyā bhikkhū bhagavantaṃ sussūsiṃsu, sotaṃ odahiṃsu, aññā cittaṃ upaṭṭhāpesuṃ.
|
пали |
english - Khematto Bhikkhu |
Комментарии |
12.Atha kho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo, yena pañcavaggiyā bhikkhū tenupasaṅkami.
|
Then, wandering by stages, the Blessed One arrived at Bārāṇasī, at the Deer Park in Isipatana, and went to where the group of five monks were staying.
|
|
Addasaṃsu kho pañcavaggiyā bhikkhū bhagavantaṃ dūratova āgacchantaṃ; disvāna aññamaññaṃ katikaṃ [idaṃ padaṃ kesuci natthi] saṇṭhapesuṃ – "ayaṃ, āvuso, samaṇo gotamo āgacchati, bāhulliko padhānavibbhanto āvatto bāhullāya.
|
From afar they saw him coming and, on seeing him, made a pact with one another, (saying,) “Friends, here comes Gotama the contemplative: living luxuriously, straying from his exertion, backsliding into abundance.
|
|
So neva abhivādetabbo, na paccuṭṭhātabbo, nāssa pattacīvaraṃ paṭiggahetabbaṃ; api ca kho āsanaṃ ṭhapetabbaṃ, sace so ākaṅkhissati nisīdissatī"ti.
|
“He doesn’t deserve to be bowed down to, to be greeted by standing up, or to have his robe & bowl received. “Still, a seat should be set out; if he wants to, he can sit down.”
|
|
Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā [tathā tathā te (sī. syā.)] pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ.
|
But as the Blessed One approached, unable to keep to their pact, the group of five monks went out to greet the Blessed One.
|
B. Khematto text: "tathā tathā te pañcavaggiyā bhikkhū sakāya katikāya asaṇṭhahantā bhagavantaṁ paccuggantvā"
Все комментарии (1)
|
Asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi, eko āsanaṃ paññapesi, eko pādodakaṃ, eko pādapīṭhaṃ, eko pādakaṭhalikaṃ upanikkhipi.
|
One received his robe & bowl. Another laid out a seat. Another set out water for washing his feet, a foot-stand, and a pebble foot wiper.
|
|
Nisīdi bhagavā paññatte āsane; nisajja kho bhagavā pāde pakkhālesi.
|
The Blessed One sat down on the seat laid out. Having sat down, he washed his feet.
|
|
Apissu [api ca kho (pāsarāsisuttha)] bhagavantaṃ nāmena ca āvusovādena ca samudācaranti.
|
Still, they addressed the Blessed One by name and as “friend.”
|
|
Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – "mā, bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācaratha [samudācarittha (sī. syā.)].
|
When this was said, the Blessed One said to them, “Don’t address the Tathāgata by name and as ‘friend.’
|
|
Arahaṃ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi.
|
“The Tathāgata, monks, is a worthy one, rightly self-awakened. “Lend ear, monks: the Deathless has been attained. “I will instruct you. I will teach you the Dhamma.
|
|
Yathānusiṭṭhaṃ tathā paṭipajjamānā [yathānusiṭṭhaṃ paṭipajjamānā (syā.)] nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.
|
“Practicing as instructed, you will in no long time reach & remain in the supreme goal of the holy life for which sons of good families rightly go forth from home into homelessness, knowing & realizing it for yourselves in the here & now.”
|
|
Evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ – "tāyapi kho tvaṃ, āvuso gotama, iriyāya [cariyāya (syā.)], tāya paṭipadāya, tāya dukkarakārikāya nevajjhagā uttari manussadhammā [uttarimanussadhammaṃ (syā. ka.)] alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi, bāhulliko padhānavibbhanto āvatto bāhullāya, adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesa"nti?
|
When this was said, the group of five monks replied to Blessed One, “But, friend Gotama, by that practice, that conduct, that performance of austerities you did not attain any superior human states, any distinction in knowledge & vision worthy of a noble one. “So how can you now—living luxuriously, straying from your exertion, backsliding into abundance—have attained any superior human states, any distinction in knowledge & vision worthy of a noble one?”
|
|
Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – "na, bhikkhave, tathāgato bāhulliko, na padhānavibbhanto, na āvatto bāhullāya; arahaṃ, bhikkhave, tathāgato sammāsambuddho.
|
When this was said, the Blessed One replied to them, “The Tathāgata, monks, is not living luxuriously, has not strayed from his exertion, has not backslid into abundance. “The Tathāgata, monks, is a worthy one, rightly self-awakened.
|
|
Odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi.
|
Lend ear, monks: the Deathless has been attained. I will instruct you. I will teach you the Dhamma.
|
|
Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.
|
Practicing as instructed, you will in no long time reach & remain in the supreme goal of the holy life for which clansmen rightly go forth from home into homelessness, knowing & realizing it for yourselves in the here & now.”
|
|
Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ - pe -.
|
A second time, the group of five monks replied to Blessed One, …
|
|
Dutiyampi kho bhagavā pañcavaggiye bhikkhū etadavoca - pe -.
|
A second time, the Blessed One replied to them, …
|
|
Tatiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ – "tāyapi kho tvaṃ, āvuso gotama, iriyāya, tāya paṭipadāya, tāya dukkarakārikāya nevajjhagā uttari manussadhammā alamariyañāṇadassanavisesaṃ, kiṃ pana tvaṃ etarahi, bāhulliko padhānavibbhanto āvatto bāhullāya, adhigamissasi uttari manussadhammā alamariyañāṇadassanavisesa"nti?
|
A third time, the group of five monks said to the Blessed One, “But, friend Gotama, by that practice, that conduct, that performance of austerities you did not attain any superior human states, any distinction in knowledge & vision worthy of a noble one. So how can you now—living luxuriously, straying from your exertion, backsliding into abundance—have attained any superior human states, any distinction in knowledge & vision worthy of a noble one?”
|
|
Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca – "abhijānātha me no tumhe, bhikkhave, ito pubbe evarūpaṃ pabhāvitameta"nti [bhāsitametanti (sī. syā. ka.) ṭīkāyo oloketabbā] ?
|
When this was said, the Blessed One replied to the group of five monks, “Monks, do you remember my ever saying this before now?”
|
|
"Nohetaṃ, bhante".
|
“No, lord.”
|
|
Arahaṃ, bhikkhave, tathāgato sammāsambuddho, odahatha, bhikkhave, sotaṃ, amatamadhigataṃ, ahamanusāsāmi, ahaṃ dhammaṃ desemi.
|
“The Tathāgata, monks, is a worthy one, rightly self-awakened. Lend ear, monks: the Deathless has been attained. I will instruct you. I will teach you the Dhamma.
|
|
Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃbrahmacariyapariyosānaṃ diṭṭhevadhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathāti.
|
Practicing as instructed, you will in no long time reach & remain in the supreme goal of the holy life for which clansmen rightly go forth from home into homelessness, knowing & realizing it for yourselves in the here & now.”
|
|
Asakkhi kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ.
|
And so the Blessed One was able to convince them.
|
|
Atha kho pañcavaggiyā bhikkhū bhagavantaṃ sussūsiṃsu, sotaṃ odahiṃsu, aññā cittaṃ upaṭṭhāpesuṃ.
|
Then the group of five monks were eager to listen to the Blessed One. They lent their ears and set their minds for the sake of knowledge.
|
|